________________
भक्खाभक्खाणि (भक्ष्याभक्ष्य) = भक्खं च अभक्खं च = भक्ष्य और अभक्ष्य पत्तपुप्फफलाणि (पत्रपुष्पफलानि) = पत्तं च पुर्फ च फलं च = पत्ता, पुष्प और फल इस प्रकार - जीवाजीवा, पासवीरा, समणसमणीओ, सत्तुमित्ताणि, निंदासलाहाओ, रूवसोहग्गजोव्वणाणि के विग्रह करना चाहिए । 7. यह द्वन्द्व समास जब समूह बतलाता है या जब समूह का एक ही संकीर्ण विचार बतलाता है तब समाहार द्वन्द्व समास बनता है । यह समास एकवचन और प्रायः नपुंसकलिंग में होता है | . उदा. असणपाणं (अशनपानम्) = असणं च पाणं च एएसिं समाहारो तवसंजमं (तपःसंयमम्) = तवो अ संजमो अ एएसिं समाहारो नाणदंसणचरित्तं (ज्ञानदर्शनचारित्रम्) = नाणं च दंसणं च चरितं च एएसिं समाहारो । रागदोसभयमोहं (रागदोषमयमोहम्) = रागो अ दोसो अ भयं अ मोहो अ एएसिं समाहारो ।
__2. तप्पुरिस (तत्पुरुष) समास 8. प्रथमा विभक्ति को छोड़कर छह विभक्तिवाले पूर्वपदों का उत्तरपद के
साथ समास होता है । इस समास में उत्तरपद प्रधान होता है । उदा. द्वितीया - भद्दपत्तो (भद्रप्राप्तः) = भई पत्तो
सिवगओ (शिवगतः) = सिवं गओ तृतीया - साहुवंदिओ (साधुवन्दितः) = साहूहिं वन्दिओ
. जिणसरिसो (जिनसदृशः) = जिणेण सरिसो चतुर्थी - कलससुवण्णं (कलशसुवर्णम्) = कलसाय सुवण्णं
मोक्खत्थं नाणं (मोक्षार्थं ज्ञानम्) = मोक्खाय इमं पंचमी - दंसणभट्ठो (दर्शनभ्रष्टः) = दंसणाओ भट्ठो
अन्नाणभयं (अज्ञानभयं) = अन्नाणाओ भयं षष्ठी - जिणेन्दो, जिणिन्दो (जिनेन्द्रः) = जिणाणं इंदो
देवत्थुइ, देवथुई (देवस्तुतिः) देवस्स थुई विबुहाहिवो (विबुधाधिपः) = विबुहाणं अहिवो वहुमुहं (वधूमुखम्) = वहूए मुहं
• इस समास का प्रयोग प्राकृत में बहुत ही अल्प दिखाई देता है।
- १९७