Book Title: shaddarshan Samucchay Satik Sanuwad part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 369
________________ ३१० षड्दर्शन समुशय भाग - १, श्लोक - ३८-३९ सांख्यदर्शन कृत्वेन्द्रियाण्येव बुद्धीन्द्रियाणि प्रोच्यन्ते । तथाहि-स्पर्शनं स्पर्शविषयं बुध्यते, एवं रसनं रसं, घ्राणं गन्धं, चक्षु रूपं, श्रोत्रं च शब्दमिति । तथाशब्दः पञ्चेतिपदस्यानुकर्षणार्थः । पञ्चसंख्यानि कर्मकारणत्वात्कर्मेन्द्रियाणि च, कानि तानीत्याह - “पायूपस्थवचःपाणिपादाख्यानि” । तत्र पायुदं, उपस्थः-स्त्रीपुंश्चिद्वयं, वचश्चेहोच्यतेऽनेनेति वचः, उरःकण्ठादिस्थानाष्टतया वचनमुयारयति, पाणी पादौ च प्रसिद्धौ, एतैर्मलोत्सर्गसंभोगवचनादानचलनादीनि कर्माणि सिध्यन्तीति कर्मेन्द्रियाण्युच्यन्ते । तथाशब्दः समुचये । एकादशं मनश्च, मनो हि बुद्धीन्द्रियमध्ये बुद्धीन्द्रियं भवति, कर्मेन्द्रियमध्ये कर्मेन्द्रियम्, तञ्च तत्त्वार्थमन्तरेणापि संकल्पवृत्ति । तद्यथा-कश्चिद्वदुः श्रृणोति “ग्रामान्तरे भोजनमस्ति" इति, तत्र तस्य संकल्पः स्यात् “तत्र यास्यामि तत्र चाहं किं गुडदधिरूपं भोजनं लप्स्य उतश्चिदधि किं वा किमपि न" इत्येवंरूपं मन इति । तथाहंकारादन्यान्यपराणि रूपादितन्मात्राणि सूक्ष्मसंज्ञानि पञ्चोत्पद्यन्ते । तत्र रूपतन्मात्रं शुक्लकृष्णादिरूपविशेषः, रसतन्मात्रं तिक्तादिरसविशेषः, गन्धतन्मात्रं सुरभ्यादिगन्धविशेषः शब्दतन्मात्रं मधुरादिशब्दविशेषः, स्पर्शतन्मात्रं मृदुकठिनादिस्पर्शविशेषः इति षोडश । अयं षोडशको गण इत्यर्थः ।। ३८-३९ ।। ટીકાનો ભાવાનુવાદ: मही सोचना समुदायमा स्पर्शन त्वया, रसना , प्रानसि.1, यक्ष=in, શ્રોત્ર શ્રવણ. આ પાંચ બુદ્ધીન્દ્રિયો – જ્ઞાનેન્દ્રિયો છે. પોત-પોતાના વિષયનો બોધ કરતી હોવાથી જ તે ઇન્દ્રિયોને બુદ્ધીન્દ્રિયો=જ્ઞાનેન્દ્રિયો કહેવાય છે. જેમકે 05-3८॥ उत्तरार्धमा तथा' श०६ छे ते 'बुद्धीन्दि.' ५४नी माग २७८ ‘पञ्च' शहने 'कर्मेन्दिय' ५६ साथे 34 भाटे छे. पांयसंध्या यानुं ॥२९जोपाथी. भन्द्रिय उपाय छे. તે પાંચ કર્મેન્દ્રિયો કઈ છે ? પાય, ઉપસ્થ, વચ:, પાળિ અને પાદ આ પાંચ કર્મેન્દ્રિયો છે તેમાં પાયુ એટલે ગુદા (મલવિસર્જનનું સ્થાન), ઉપસ્થ એટલે સ્ત્રી અને પુરુષનું ચિહ્ન, વચ: એટલે छाती, 6, भस्त, स्वाभूस, Eid, नासि.t, मी अने तासु मा मा स्थानी, ते मा6 स्थानोथी क्यन Gथ्या२।५ छ, पाहि भेट डाय अने ‘पाद' भेट ५॥ प्रसिद्ध छे. આ પાય, ઉપસ્થ, વચ:, પાણિ અને પાદ એ પાંચથી અનુક્રમે મલોત્સર્ગ, મૂત્રોત્સર્ગ-સંભોગ, वयन, माहान, यालj वगैरे यो सिद्ध थाय छे.तथा भन्द्रियो वायछ. A5-3८मा तथा'

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436