________________
३१०
षड्दर्शन समुशय भाग - १, श्लोक - ३८-३९ सांख्यदर्शन
कृत्वेन्द्रियाण्येव बुद्धीन्द्रियाणि प्रोच्यन्ते । तथाहि-स्पर्शनं स्पर्शविषयं बुध्यते, एवं रसनं रसं, घ्राणं गन्धं, चक्षु रूपं, श्रोत्रं च शब्दमिति । तथाशब्दः पञ्चेतिपदस्यानुकर्षणार्थः । पञ्चसंख्यानि कर्मकारणत्वात्कर्मेन्द्रियाणि च, कानि तानीत्याह - “पायूपस्थवचःपाणिपादाख्यानि” । तत्र पायुदं, उपस्थः-स्त्रीपुंश्चिद्वयं, वचश्चेहोच्यतेऽनेनेति वचः, उरःकण्ठादिस्थानाष्टतया वचनमुयारयति, पाणी पादौ च प्रसिद्धौ, एतैर्मलोत्सर्गसंभोगवचनादानचलनादीनि कर्माणि सिध्यन्तीति कर्मेन्द्रियाण्युच्यन्ते । तथाशब्दः समुचये । एकादशं मनश्च, मनो हि बुद्धीन्द्रियमध्ये बुद्धीन्द्रियं भवति, कर्मेन्द्रियमध्ये कर्मेन्द्रियम्, तञ्च तत्त्वार्थमन्तरेणापि संकल्पवृत्ति । तद्यथा-कश्चिद्वदुः श्रृणोति “ग्रामान्तरे भोजनमस्ति" इति, तत्र तस्य संकल्पः स्यात् “तत्र यास्यामि तत्र चाहं किं गुडदधिरूपं भोजनं लप्स्य उतश्चिदधि किं वा किमपि न" इत्येवंरूपं मन इति । तथाहंकारादन्यान्यपराणि रूपादितन्मात्राणि सूक्ष्मसंज्ञानि पञ्चोत्पद्यन्ते । तत्र रूपतन्मात्रं शुक्लकृष्णादिरूपविशेषः, रसतन्मात्रं तिक्तादिरसविशेषः, गन्धतन्मात्रं सुरभ्यादिगन्धविशेषः शब्दतन्मात्रं मधुरादिशब्दविशेषः, स्पर्शतन्मात्रं मृदुकठिनादिस्पर्शविशेषः इति षोडश । अयं षोडशको गण इत्यर्थः ।। ३८-३९ ।। ટીકાનો ભાવાનુવાદ:
मही सोचना समुदायमा स्पर्शन त्वया, रसना , प्रानसि.1, यक्ष=in, શ્રોત્ર શ્રવણ. આ પાંચ બુદ્ધીન્દ્રિયો – જ્ઞાનેન્દ્રિયો છે. પોત-પોતાના વિષયનો બોધ કરતી હોવાથી જ તે ઇન્દ્રિયોને બુદ્ધીન્દ્રિયો=જ્ઞાનેન્દ્રિયો કહેવાય છે. જેમકે
05-3८॥ उत्तरार्धमा तथा' श०६ छे ते 'बुद्धीन्दि.' ५४नी माग २७८ ‘पञ्च' शहने 'कर्मेन्दिय' ५६ साथे 34 भाटे छे. पांयसंध्या यानुं ॥२९जोपाथी. भन्द्रिय उपाय छे. તે પાંચ કર્મેન્દ્રિયો કઈ છે ? પાય, ઉપસ્થ, વચ:, પાળિ અને પાદ આ પાંચ કર્મેન્દ્રિયો છે તેમાં પાયુ એટલે ગુદા (મલવિસર્જનનું સ્થાન), ઉપસ્થ એટલે સ્ત્રી અને પુરુષનું ચિહ્ન, વચ: એટલે छाती, 6, भस्त, स्वाभूस, Eid, नासि.t, मी अने तासु मा मा स्थानी, ते मा6 स्थानोथी क्यन Gथ्या२।५ छ, पाहि भेट डाय अने ‘पाद' भेट ५॥ प्रसिद्ध छे.
આ પાય, ઉપસ્થ, વચ:, પાણિ અને પાદ એ પાંચથી અનુક્રમે મલોત્સર્ગ, મૂત્રોત્સર્ગ-સંભોગ, वयन, माहान, यालj वगैरे यो सिद्ध थाय छे.तथा भन्द्रियो वायछ. A5-3८मा तथा'