Book Title: Yatilakshan Samucchay Prakaran
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 216
________________ गाथा - १६१-१६२-१६3 ૧૯૯ યતિલક્ષણ સમુચ્ચય પ્રકરણ गीयत्थजायकप्पो, अगीओ पुण भवे अजाओ अ । पणगं समत्तकप्पो, तदूणगो होइ असमत्तो ॥ १६२ ॥ उउबद्धे वासासु उ, सत्त समत्तो तदूणगो इयरो ।. असमत्ताजायाणं, ओहेण न होइ आभव्वं ॥१६३॥ जातश्चाऽजातश्च द्विविधः कल्पश्च भवति विज्ञेयः । एकैकः पुनर्द्विविधः समाप्तकल्पश्चाऽसमाप्तः ॥ १६१ ॥ गीतार्थो जातकल्पोऽगीतः पुनर्भवेदजातश्च । पञ्चकं समाप्तकल्पस्तदूनको भवत्यसमाप्तः ॥१६२॥ ऋतुबद्धे, वर्षासु च सप्त समाप्तस्तदूनक इतरः । असमाप्ताजातानामोघेन न भवत्याभाव्यम् ॥१६३॥ 'जाओ 'इत्यादि, 'गीयत्थो' इत्यादि, 'उउ' इत्यादि, तत्र जातानिष्पन्नाः श्रुतसंपदुपेततया लब्धात्मलाभाः साधवस्तदव्यतिरेकात्कल्पोऽपि जात उच्यते, एतद्विपरीतः-पुनरजातः चशब्दौ समुच्चयार्थी, द्विविध एव द्विधैव कल्पः-समाचारः तुशब्दोऽवधारणार्थो नियोजित एव भवति - स्यात् ज्ञातव्योबोद्धव्यः, एकैकः-प्रत्येकं अपिचेति पुनरर्थः द्विविधो-द्विधा, समाप्तकल्पःपरिपूर्णसमाचारः चशब्दः समुच्चयार्थो नियोक्ष्यते च असमाप्तश्च - अपरिपूर्णश्च, कल्प इति प्रक्रमगम्य इति ॥ २७ ॥ जातादीनामेव लक्षणमुच्यतेगीतार्थसाधुसंबन्धित्वाद् गीतार्थो यो विहारः स जातकल्पोऽभिधीयते, अगीतः खलु-अगीतार्थसाधुसंबन्धी पुनः भवेत् स्यात् अजातस्तु - अजातकल्प एव, तथा 'पणगं 'ति साधुपञ्चकं तदव्यतिरेकात् कल्पोऽपि समाप्तकल्पो नाम विहारो भवति 'ऋतुबद्ध' ं इत्यस्येह संबन्धात् अवर्षासु, तथा तदूनकः - पञ्चकन्यूनो द्वित्रिचतुराणां साधूनामित्यर्थः भवति - स्यात् असमाप्तः - असमाप्तकल्प ऋतुबद्ध एवेति ॥ २८॥ 'उउबद्धे' इति योजितमेव, वर्षासु तु वर्षाकाले पुनः सप्त साधवः, सप्तानामित्यर्थः समाप्तः - समाप्तकल्पो भवति, तदूनकः - तेभ्यो न्यूनतराणामित्यर्थः, इतर :- असमाप्तकल्पो वर्षास्वेव, यच्च वर्षासु सप्तानां विहारवर्णनं तत्किल वर्षासु तेषां ग्लानत्वादिसंभवे सहायस्यान्यत आगमनासंभवादल्पसहायता मा भूदितिहेतोरिति विहारप्ररूपणा, ततश्चासमाप्ताजातानां "

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306