________________
યતિલક્ષણ સમુચ્ચય પ્રકરણ
पणीयरसभोई ५, णो पाणभोयणस्स अइमायमाहारए सया भवति ६, णो पुव्वरयं पुव्वकीलियं सरित्ता भवइ ७, णो सद्दाणुवाती णो रूवाणुवाई णो सिलोगाणुवाई ८, णो सायासोक्खपिडबद्धे यावि भवइ ९, इति ब्रह्मगुप्तिः । ज्ञानदर्शनचारित्रलक्षणं ३ ज्ञानादित्रिकं, तपो द्वादशधा पूर्वोक्तं १२, क्रोधमानमायालोभत्यागः ४ क्रोधादिनिग्रहः इति चरणं ७० ।
गाथा - २०८
૨૫૪
वस्त्र १ पात्र २ वसति ३ आहार ४ शुद्धिलक्षणा चतुर्धा पिण्डविशुद्धिः । इरियासमिई १, भासासमिई २, एसणासमिई ३, आदाणभंडमत्तणिक्खेवणासमिई ४, उच्चारपासवणखेलजल्लसिंघाणपारिट्ठावणियासमिई ५, इति समिति: । अनित्यभावना १ अशरणभा० २ भवभा० ३ एकत्वभा० ४ अन्यत्वभा० ५ अशौचभा० ६ आश्रवभा० ७ संवरभा० ८ निर्जराभा० ९ धर्मस्वाख्यातताभा० १० लोकभा० ११ बोधिभा० १२ इति भावनाः । बारसभिक्खुपडिमाओ • पं० तं० - मासिया भिक्खुपडिमा १ दोमासिया २ तिमासिया ३ चउमासिया ४ पंचमासिया ५ छम्मासिया ६ सत्तमासिया ७ पढमा सत्तराइंदिया भिक्खु० ८ दोच्चा सत्तराइंदिया भिक्खु० ९ तच्चा सत्तराइंदिया भिक्खुप० १० अहोराइया भिक्खुप० ११ एकराइया भिक्खुप ० १२ । इति प्रतिमाः । मनोज्ञामनोज्ञेषु शब्द १ रूप २ गंध ३ रस ४ स्पर्शेषु ५ श्रोत्र १ चक्षु २ घ्रण ३ जिह्वा ४ त्वगिन्द्रिय ५ विषयीभूतेषु रागद्वेषवर्जनात् पञ्चेन्द्रियनिरोधः । ' दिट्ठिपडिलेह एगा, छउड्डपप्फोड तिगतिगंतरिआ । अक्खोडपमज्जणया, नव नव मुहपत्तिपणवीसा ॥ १ ॥' प्रथम दृष्टिप्रतिलेखना १, ततः पार्श्वद्वयेऽपि त्रयस्त्रयः ऊर्ध्वप्रस्फोटाः कार्याः एवं ७, ततो हस्ततले मुखवस्त्रिकामलगयद्भिरास्फोटा लगयद्भिः प्रमार्जनाश्च परस्परं त्रिकत्रिकान्तरिताः प्रत्येकं नव नव कार्याः, एवं १८, इति मुखवस्त्रिकाप्रतिलेखनाः २५ स्युः । ' पायाहिणेण तिअतिअ, वामेयरबाहुसीसमुहहिअए । अंसुड्डाहोपिट्ठे, चउछप्पयदेहपणवीसा २ इति प्रतिलेखनाः २५। मनोवाक्कायगुप्तिरूपास्तिस्रो गुप्तयः, द्रव्यक्षेत्रकालभावभेदाच्चत्वारोऽभिग्रहाः, इति करणमिति । गाथाछन्दः ॥३४॥ ( गय्छायारपयन्नो)