Book Title: Yatilakshan Samucchay Prakaran
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 286
________________ યતિલક્ષણ સમુચ્ચય પ્રકરણ ૨૬૯ ગાથા-૨૧૫ एवं विमृश्य यामिन्यां, शिष्येभ्योऽकथयन्निति । गन्ता स्मः श्वोऽमुकं ग्राम, द्वित्राहं तत्र नः स्थितिः ॥ १५॥ अथोचुर्मुनयो योगप्रपन्ना वाचनाप्रदः । को नो भावीत्यथो सूरिर्वज्र इत्यादिशत् पुनः ॥ १६॥ ऋजवस्ते विनीताश्च, तत्तथैव प्रपेदिरे । न सन्तो जातु लवन्ते, गुर्वाज्ञां भद्रदन्तिवत् ॥ १७॥ प्रातः कृत्वाऽनुयोगस्य, सामग्री ते गते गुरौ । वर्षिं गुरुवद्भक्त्या, निषद्यायां न्यषेदयन् ॥ १८ ॥ ततो वज्रमुनिनिकन्दकन्दलनाम्बुदः । आनुपूर्व्या महर्षीणां, तेषामालापकान् ददौ ॥ १९ ॥ ये मन्दमेधसस्तेष्वप्यभूद्वज्रो, ह्यमोघवाक । तद्वीक्ष्य नव्यमाश्चर्य, गच्छः सर्वो विसिष्मिये ॥ २०॥ आलापान्मुनयः पूर्व, पठितान् निस्तुषानपि । संवादहेतवेऽपृच्छन्, सोपि व्याख्यात्तथैव तान् ॥ २१ ॥ ये यावत् सूरितोऽनेकवाचनाभिरधीयिरे । पेठुर्वज्राच्छुतं तावदेकवाचनयाऽपि ते ॥ २२॥ . अथोचुः साधवो हृष्टा, विलम्बेत गुरुय॑दि । वज्रान्तिके तदाऽऽश्वेष, श्रुतस्कन्धः समाप्यते ॥ २३ ।। धन्याः स्मः कृतकृत्याः स्मः पुण्यान्युजागराणि नः । 'यदेष वाचनाचार्यो, वज्रोऽस्माभिरलभ्यत ॥ २४ ॥ श्रीमन्तो गुरवोऽस्माकमेते धन्यतमा भुवि । शिष्योऽयं विजयी येषां, सर्वश्रुतनिवासभूः ॥ २५ ॥ विनेयेनामुना दत्तहस्तालम्बा शनैः शनैः । श्रीमद्गुरोः प्रवृद्धापि, कीर्तिमा॑म्यतु विष्टपे ॥ २६ ॥ अथेयद्भिर्दिनैर्वज्रो, भावी ज्ञातगुणः खलु । मुनिनामपि मत्वैयुर्मुदितास्तत्र सूरयः ॥ २७ ॥

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306