Book Title: Yatilakshan Samucchay Prakaran
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 285
________________ ગાથા-૨૧૫ ૨૬૮ યતિલક્ષણ સમુચ્ચય પ્રકરણ अबालधीः स बालोपि, संयत्युपाश्रयाश्रयी । एकादशाङ्गीमध्येष्ट, पदानुसृतिलब्धियुक् ॥ २॥ अष्टाब्दो गच्छमध्यस्थो, यद्यत् पूर्वगताद्यपि । पापठ्यमानमश्रौषीत्, तत्तज्जग्राह लीलया ॥ ३ ॥ पठेति स्थविरा: प्राहुर्यदि वज्रं तदा च सः । उद्गृणन्नस्फुटं किंचित्, शुश्राव पठतो परान् ॥ ४ ॥ परेद्यवि दिवामध्ये, भिक्षार्थं भिक्षवो ययुः । बहिर्भूमौ गुणग्रामगुरवो गुरवोऽप्यगुः ॥ ५ ॥ तस्थौ तु वज्र एकाकी, वसतौ सोऽथ वेष्टिकाः । विन्यस्य साधुमण्डल्यां, स्वयं मध्ये निषद्य च ॥ ६॥ एकादशानामङ्गानामपि पूर्वगतस्य च । वाचनां दातुमारेभे, मेघगम्भीरया गिरा ॥ ७ ॥ • व्याघुट्य सूरयोऽप्यागुः श्रुत्वा गहगहस्वरम् । दध्युरित्यात्तभिक्षाकाः. किमीयुर्मंक्षु भिक्षवः ? ॥ ८ ॥ विमर्शं च वितन्वानाः, क्षणादज्ञासिषन् यथा । अये ! वज्रमुनेरेष, वाचनां ददतो ध्वनिः ॥ ९ ॥ पुरा भवे किमेतेनाध्यायि गर्भस्थितेन वा । एवं व्यचिन्तयन्मौलिं, धुन्वाना विस्मयान्मुहुः ॥ १०॥ अस्यास्मच्छ्रवणाच्छङ्का मा भूदिति विचिन्त्य ते । अपसृत्य शनैरुच्चैश्चक्रुर्नैषेधिकीं ततः ॥ ११ ॥ तामाकर्ण्य सुनन्दासूर्झगित्युत्थाय विष्टरात् । कृतहस्तोऽमुचत् सर्वाः, स्वस्वस्थानेषु वेष्टिकाः ॥ १२॥ समेत्य च गुरोर्दण्डमाददेऽङ्घ्री ममार्ज च । प्रासुकेनाथ नीरेण, स्वयं प्राक्षालयत् पदौ ॥ १३ ॥ एवं च दध्युराचार्या, विद्यावृद्धोऽर्भकोऽप्यसौ । अजानद्भ्योऽन्यसाधुभ्यो, रक्ष्योऽवज्ञास्पदीभवन् ॥ १४॥

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306