Book Title: Yatilakshan Samucchay Prakaran
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 269
________________ યતિલક્ષણ સમુચ્ચય પ્રકરણ મલિન છે. ત્રીજો સાધુ સંવિગ્નપાક્ષિક અને ચક્રવાકની પાંખો સમાન છે. ચક્રવાકની બહારની પાંખો મલિન હોય છે, અંદરની પાંખો શુક્લ હોય છે. એ પ્રમાણે સંવિગ્નપાક્ષિક સાધુ પણ બહા૨થી મલિન અને અંદરથી શુક્લ હોય છે. (૨૦૬) जइ वि न सक्कं काउं, सम्मं जिणभासिअं अणुट्ठाणं । तो सम्म भासिज्जा, जह भणिअं खीणरागेहिं ॥ २०७ ॥ यद्यपि न शक्यं कर्तुं सम्यग्जिनभाषितमनुष्ठानम् । ततः ंसम्यग्भाषेत, यथा भणितं क्षीणरागैः ॥ २०७॥ गाथा - २०७-२०८ ૨૫૨ व्याख्या- यद्यपि न शक्यं कर्त्तुं विधातुं कथं सम्यक् - त्रिकरणशुद्धया जिनभाषितं-केवल्युक्तमनुष्ठानं - क्रियाकलापरूपं, ततो यथा क्षीणरागैः वीतरागैर्भणितंकथितं तथा सम्यग्-अवितथं भाषेत्-प्ररूपयेदिति । गाथाछन्दः (छाया२ ) ॥३३॥ જો જિનોક્ત અનુષ્ઠાનને ત્રિકરણશુદ્ધિથી કરવાનું શકય ન બનેં તો વીતરાગોએ જે રીતે કહ્યું છે તે રીતે સત્યપ્રરૂપણા કરે. (૨૦૭) ओसन्नो वि विहारे, कम्मं सोहेइ सुलहबोही अ । चरणकरणं विसुद्धं, उवबूहंतो परूवंतो ॥ २०८ ॥ अवसन्नोऽपि विहारे, कर्म शोषयति सुलभबोधिश्च ॥ चरणकरणं विशुद्धं, उपबृंहयन्प्ररूपयन् ॥ २०८ ॥ व्याख्या-अवसन्नोऽपि-शिथिलोऽपि क्व ? विहारे मुनिचर्यायां कर्म्मज्ञानावरणादि शोधयति - शिथिलीकरोतीत्यर्थः, सुलभा बोधि :- जिनधर्म्मप्राप्तिरूपं यस्यासौ सुलभबोधिः, एवंविधश्च प्रेत्यः स्यादिति एषः, किं कुर्वन् ? 'चरणकरणं विसुद्धं उवबूहंतो परूवंतो त्ति चरणं - सप्ततिभेदं मूलगुणरूपं करणं-सप्ततिभेदमेवोत्तरगुणरूपं चरणं करणं चेति समाहारद्वन्द्वे चरणकरणं तत् विशुद्धं-निःकलङ्कमुपबृंहयन् - प्रशंसयन् प्ररूपयंश्च-यथावस्थितं प्रतिपादयन्निति । अत्र चरणकरणस्वरूपं यथा - ' वय ५ समणधम्म १० संजम १७ वेयावच्चं १० बंभगुत्तिओ ९ णाणाइतियं ३ तव १२ कोहनिग्गहाई ४ चरणमेयं ॥ १ ॥ पिंडविसोही ४ समिई ५, भावण १२

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306