________________
યતિલક્ષણ સમુચ્ચય પ્રકરણ
મલિન છે. ત્રીજો સાધુ સંવિગ્નપાક્ષિક અને ચક્રવાકની પાંખો સમાન છે. ચક્રવાકની બહારની પાંખો મલિન હોય છે, અંદરની પાંખો શુક્લ હોય છે. એ પ્રમાણે સંવિગ્નપાક્ષિક સાધુ પણ બહા૨થી મલિન અને અંદરથી શુક્લ હોય છે. (૨૦૬) जइ वि न सक्कं काउं, सम्मं जिणभासिअं अणुट्ठाणं । तो सम्म भासिज्जा, जह भणिअं खीणरागेहिं ॥ २०७ ॥ यद्यपि न शक्यं कर्तुं सम्यग्जिनभाषितमनुष्ठानम् । ततः ंसम्यग्भाषेत, यथा भणितं क्षीणरागैः ॥ २०७॥
गाथा - २०७-२०८
૨૫૨
व्याख्या- यद्यपि न शक्यं कर्त्तुं विधातुं कथं सम्यक् - त्रिकरणशुद्धया जिनभाषितं-केवल्युक्तमनुष्ठानं - क्रियाकलापरूपं, ततो यथा क्षीणरागैः वीतरागैर्भणितंकथितं तथा सम्यग्-अवितथं भाषेत्-प्ररूपयेदिति । गाथाछन्दः (छाया२ ) ॥३३॥ જો જિનોક્ત અનુષ્ઠાનને ત્રિકરણશુદ્ધિથી કરવાનું શકય ન બનેં તો વીતરાગોએ જે રીતે કહ્યું છે તે રીતે સત્યપ્રરૂપણા કરે. (૨૦૭) ओसन्नो वि विहारे, कम्मं सोहेइ सुलहबोही अ । चरणकरणं विसुद्धं, उवबूहंतो परूवंतो ॥ २०८ ॥ अवसन्नोऽपि विहारे, कर्म शोषयति सुलभबोधिश्च ॥ चरणकरणं विशुद्धं, उपबृंहयन्प्ररूपयन् ॥ २०८ ॥
व्याख्या-अवसन्नोऽपि-शिथिलोऽपि क्व ? विहारे मुनिचर्यायां कर्म्मज्ञानावरणादि शोधयति - शिथिलीकरोतीत्यर्थः, सुलभा बोधि :- जिनधर्म्मप्राप्तिरूपं यस्यासौ सुलभबोधिः, एवंविधश्च प्रेत्यः स्यादिति एषः, किं कुर्वन् ? 'चरणकरणं विसुद्धं उवबूहंतो परूवंतो त्ति चरणं - सप्ततिभेदं मूलगुणरूपं करणं-सप्ततिभेदमेवोत्तरगुणरूपं चरणं करणं चेति समाहारद्वन्द्वे चरणकरणं तत् विशुद्धं-निःकलङ्कमुपबृंहयन् - प्रशंसयन् प्ररूपयंश्च-यथावस्थितं प्रतिपादयन्निति ।
अत्र चरणकरणस्वरूपं यथा - ' वय ५ समणधम्म १० संजम १७ वेयावच्चं १० बंभगुत्तिओ ९ णाणाइतियं ३ तव १२ कोहनिग्गहाई ४ चरणमेयं ॥ १ ॥ पिंडविसोही ४ समिई ५,
भावण १२