________________
તિલક્ષણ સમુચ્ચય પ્રકરણ
૨૫૩
ગાથા-૨૦૮
पडिमा १२ य इंदियनिरोहो ५। पडिलेहण २५ गुत्तीओ ३ अभिग्गहा ४ चेव करणं तु ॥२॥'
__एतयोः क्रमेण व्यक्तिः, सव्वाओ पाणाइवायाओ वेरमणं १, सव्वाओ मुसावायाओ वेरमणं २, सव्वाओ अदिन्नादाणाओ वेरमणं ३, सव्वाओ मेहुणाओ वेरमणं ४, सव्वाओ परिग्गहाओ वेरमणं ५, इति व्रतानि । 'दसविधे समणधम्मे पं० तं०-खंती १, मुत्ति २, अज्जवे ३, मद्दवे ४, लाघवे ५, सच्चे ६, संजमे ७, तवे ८, चियाए ९, बंभचेरवासे १०। क्रोधजयः १, निर्लोभता २, मायात्यागः ३, अहंकारत्यागः ४, परिग्रहत्यागः ५, सत्यं ६, (संयमः-) प्राणातिपातविरमणरूपः ७, तपः ८, त्यागः-सुविहितेभ्यो वस्त्रादिदानरूपः ९, ब्रह्मचर्यम् १०, इति श्रमणधर्मः । पृथिव्य १ अप् २ तेजो ३ वायु ४ वनस्पति ५ द्वि ६ त्रि ७ चतुः ८ पञ्चेन्द्रियाणां पालनानव भेदाः ९ अजीवसंयमः-पुस्तकचर्मपञ्चकादीनां अनुपभोगो यतनया परिभोगो वा हिरण्यादित्यागो वा १०, प्रेक्षासंयमः-स्थानादि यत्र चिकीर्षेत्तत्र चक्षुषा प्रेक्ष्य कुर्यात् ११, उपेक्षासंयमो-व्यापाराव्यापारविषयतया द्वेधा । तत्र सद्नुष्ठाने सीदतः साधुनोपेक्षेत-प्रेरयेदित्यर्थः । गृहिणस्तु आरम्भे सीदत उपेक्षेत- न व्यापारयेत् १२, प्रमार्जनासंयमः-पथि पादयोर्वसत्यादेश्च विधिना प्रमार्जनं १३, परिष्ठापन: संयमः-अविशुद्धभक्तोपकरणादेर्विधिना त्यागः १४, मनोवाक्कायसंयमाःअकुशलानां मनोवाक्कायानां निरोधाः १७। श्रीउमास्वातिवाचकपादैस्तु संयमभेदाः प्रशमरतावेवमुक्ताः 'पञ्चाश्रवाद्विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति, संयमः सप्तदशभेदः ॥१॥' इति संयमः । 'दसविधे वेयावच्चे पं० २०-आयरियवेयावच्चे १ उवज्झायवे० २ थेरवे० ३ तवस्सिवे० ४ गिलाणवे० ५ सेहवे० ६ कुलवे० ७ गणवे० ८ संघवे० ९ साहम्मियवेयावच्चे १० इति वैयावृत्त्यम् । नव बंभचेरगुत्तिओ पं० त०-विवित्ताई सयणासणाई सेवित्ता भवति= णो इत्थिसंसत्ताई नो पसुसंसत्ताई नो पंडगसंसत्ताई १, नो इत्थीणं कहं कहेत्ता हवइ= नो स्त्रीणां केवलानां कथां धर्मदेशनादिलक्षणवाक्यप्रतिबन्धरूपां २, नो इत्थिठाणाइं सेवित्ता भवति, ठाणं निषद्या ३, णो इत्थीणं मणोहराई मणोरमाइं इंदियाई आलोतित्ता निज्झाइत्ता भवइ ४, णो