________________
તિલક્ષણ સમુચ્ચય પ્રકરણ
૨૦૧
ગાથા-૧૬૪
(“બૂક ૪૮૪૦ વગેરેમાં તથા વ્ય૦ ચોથા ઉદેશામાં ૧૦ મા સૂત્રની ભાષ્યગાથાઓમાં આભાવ્ય પ્રકરણ છે. પણ આ ગાથાઓ તેમાં નથી. વિશિષ્ટ ગીતાર્થોને પૂછવા છતાં આ બે ગાથાઓ કયા ગ્રંથોમાં છે તે જાણી શકાયું નથી. આ બે ગાથાઓનો ભાવ સમજાઈ જવા છતાં અમુક શબ્દોનો अर्थ स्पष्ट न पाथी अर्थ यो नथी.) (१६3)
વિશેષાર્થ- અપૂર્ણ સંખ્યાવાળા અને અગીતાર્થના આભાવ્યનો (માલિકીનો) નિષેધ કર્યો હોવાથી તેમના વિહારનો નિષેધ થઈ જ ગયો છે. આનાથી પણ, એટલે કે એકલા વિચરનારનું “પાપનો ત્યાગ કરતો' એ विशेषथी ४ नह, तु मह युं ते विहान निषेधथी ५९, नया लभेज्जा मे सूत्र विशिष्ट साधु संबंधी छ, नडि 3 गमे ते साधुसंबंधी, मेम सिद्ध थाय छे. (१६१-१६२-१६3) विशेषविषयत्वमेवास्य स्पष्टयन्नाहता गीयंमि इमं खलु, तयन्न लाभंतरायविसयंति । सुत्तं अवगंतव्वं, णिउणेहिं तंतणीईए ॥१६४॥ तस्माद् गीते इदं खलु वचनं लाभान्तरायविषयमिति ॥ सूत्रमवगन्तव्यं निपुणैस्तन्त्रनीत्या ॥ १६४॥
. 'ता' इत्यादि, 'ता' इति यस्मादेतान्यागमनवचनानि सामान्यसाधोरेकाकित्वनिषेधकानि सन्ति तस्मात् गीते-गीतार्थसाधुविषये इदं-'एगोवि पावाई विवजयंतो' इत्येतत्सूत्रमवगन्तव्यमिति योगः, खलुरवधारणार्थः, स च योक्ष्यते, अथ. गीतार्थविषयं किमिदं साधुसामान्यत एव ?, नेत्याह-तस्माद्-गीतार्थसाधोरन्ये-अपरे ये गुणवत्साधवस्तेषां यो लाभ:-प्राप्तिस्तत्र योऽन्तरायो-विघ्नः स एव विषयो-गोचरो यस्य तत्तथा, अतस्तदन्यलाभान्तरायविषयमेव, गीतार्थस्यापि साध्वन्तराप्राप्तावेकाकित्वानुज्ञानपरमिदमिति भावः, अन्यथा ससहायतैव युक्ता, यतोऽभिधीयते-"कालंमि संकिलिटे छक्कायदयावरोऽवि संविग्गो । जयजोगीणमलंभे पणगऽन्नयरेण संवसइ ॥१॥" पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दाभिधानानां पञ्चानां साधूनामेकतरेण सह वसतीत्यर्थः, इतिशब्दः प्राग्वत्, सूत्रं-'न या लभे'-इत्यादिवृत्तरूपमवगन्तव्यं-अवसेयं निपुणैः-सुबुद्धिभिः तन्त्रयुक्त्या-आगमिकोपपत्त्योक्तरूपया । इति गाथार्थः (पञ्चाशक ११-३३)