________________
गाथा - १६१-१६२-१६3
૧૯૯
યતિલક્ષણ સમુચ્ચય પ્રકરણ
गीयत्थजायकप्पो, अगीओ पुण भवे अजाओ अ । पणगं समत्तकप्पो, तदूणगो होइ असमत्तो ॥ १६२ ॥ उउबद्धे वासासु उ, सत्त समत्तो तदूणगो इयरो ।. असमत्ताजायाणं, ओहेण न होइ आभव्वं ॥१६३॥ जातश्चाऽजातश्च द्विविधः कल्पश्च भवति विज्ञेयः । एकैकः पुनर्द्विविधः समाप्तकल्पश्चाऽसमाप्तः ॥ १६१ ॥ गीतार्थो जातकल्पोऽगीतः पुनर्भवेदजातश्च । पञ्चकं समाप्तकल्पस्तदूनको भवत्यसमाप्तः ॥१६२॥ ऋतुबद्धे, वर्षासु च सप्त समाप्तस्तदूनक इतरः । असमाप्ताजातानामोघेन न भवत्याभाव्यम् ॥१६३॥
'जाओ 'इत्यादि, 'गीयत्थो' इत्यादि, 'उउ' इत्यादि, तत्र जातानिष्पन्नाः श्रुतसंपदुपेततया लब्धात्मलाभाः साधवस्तदव्यतिरेकात्कल्पोऽपि जात उच्यते, एतद्विपरीतः-पुनरजातः चशब्दौ समुच्चयार्थी, द्विविध एव द्विधैव कल्पः-समाचारः तुशब्दोऽवधारणार्थो नियोजित एव भवति - स्यात् ज्ञातव्योबोद्धव्यः, एकैकः-प्रत्येकं अपिचेति पुनरर्थः द्विविधो-द्विधा, समाप्तकल्पःपरिपूर्णसमाचारः चशब्दः समुच्चयार्थो नियोक्ष्यते च असमाप्तश्च - अपरिपूर्णश्च, कल्प इति प्रक्रमगम्य इति ॥ २७ ॥ जातादीनामेव लक्षणमुच्यतेगीतार्थसाधुसंबन्धित्वाद् गीतार्थो यो विहारः स जातकल्पोऽभिधीयते, अगीतः खलु-अगीतार्थसाधुसंबन्धी पुनः भवेत् स्यात् अजातस्तु - अजातकल्प एव, तथा 'पणगं 'ति साधुपञ्चकं तदव्यतिरेकात् कल्पोऽपि समाप्तकल्पो नाम विहारो भवति 'ऋतुबद्ध' ं इत्यस्येह संबन्धात् अवर्षासु, तथा तदूनकः - पञ्चकन्यूनो द्वित्रिचतुराणां साधूनामित्यर्थः भवति - स्यात् असमाप्तः - असमाप्तकल्प ऋतुबद्ध एवेति ॥ २८॥ 'उउबद्धे' इति योजितमेव, वर्षासु तु वर्षाकाले पुनः सप्त साधवः, सप्तानामित्यर्थः समाप्तः - समाप्तकल्पो भवति, तदूनकः - तेभ्यो न्यूनतराणामित्यर्थः, इतर :- असमाप्तकल्पो वर्षास्वेव, यच्च वर्षासु सप्तानां विहारवर्णनं तत्किल वर्षासु तेषां ग्लानत्वादिसंभवे सहायस्यान्यत आगमनासंभवादल्पसहायता मा भूदितिहेतोरिति विहारप्ररूपणा, ततश्चासमाप्ताजातानां
"