Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२१८
अथ नवनवकिकां भिक्षुप्रतिमामाह - 'नवनवमिया णं' इत्यादि ।
सूत्रम्- 'नवनवमिया णं भिक्खुपडिमा एगासीए राईदिएहिं चउहि य पंचुत्तरेहिं भिक्खासएहिं अहासुतं अहाकप्पं अहासगं अहातच्च सम्मकारणं फासिया पालिया सोहिया तीरिया किट्टिया आणाए अणुपालिया भवइ || सू० ३९॥
छाया - नवनव किका खलु भिक्षुप्रतिमा एकाशीत्या रात्रिन्दिवैः चतुर्भिश्च पञ्चोतरैभिक्षाशतैः यथासूत्र यथाकल्पं यथामागं यथातथ्यं सम्यक्कायेन स्पर्शिता पालिता शोधिता तीरिता कीर्तिता आज्ञयाऽनुपालिता भवति ॥ सू० ३९ ॥
भाष्यम् – 'नवनवमिया णं भिक्खुपडिमा ' नवनवकिका नवेति नवसंख्यकानि नघकानि यस्यां सा नवनवकिका भिक्षुप्रतिमा 'एगासीए राईदिएहिं' एकाशीत्या रात्रिन्दिवै एकाशीतिसंख्यकैरहोरात्रैरित्यर्थः ' चउहि य पंचुत्तरेहिं भिक्खास हिं' पञ्चोत्तरैः पञ्चाधिकै चतुर्भिश्व भिक्षाशतैः ।
तथाहि—प्रथमे नवके प्रतिदिनमेकैका दत्तिरिति नव ९, द्वितीये नवके द्वे द्वे दत्ती इति अष्टादश १८, तृतीये नवके तिस्रस्तिस्र इति सप्तविंशतिः २७, चतुर्थे नवके चतस्रश्चतस्र इति षट्त्रिंशत् ३६, पञ्चमे नवके पञ्च पञ्चेति पञ्चचत्वारिंशत् ४५, षष्ठे नवके षट् षडिति चतुपञ्चाशत् ५४, सप्तमे नवके सप्त सप्तेति त्रिषष्टिः ६३, अष्टमे नवके अष्टाष्टेति द्विसप्ततिदत्तयः ७२, नवमे नवके नव नवेति-- एकाशीतिर्दत्तयः ८१, आसां सर्वसंकलने एकाशीतिदिवसैः पञ्चोत्तराणि चत्वारि शतानि (४०५ ) भिक्षाया भवन्ति । एतावद्भिक्षादत्तिभिरेषा नवनवकिका भिक्षुप्रतिमा यावदाज्ञयाऽनुपालिता भवति । शेषं सर्व सप्तसप्तकिकाभिक्षुप्रतिमासृत्रवद् व्याख्येयम् ॥ सू० ३९॥
॥ नवनवकिकाभिक्षुप्रतिमाकोष्टकम् ॥
१
१ १
२
२
R
३ ३
दत्तिः
दत्तिः
दत्तिः
दत्तिः
दत्तिः
दत्तिः
दत्तिः
दत्तिः
दत्तिः
r | M
३
3 w 9 |
६
१ १
२
mr | 20
३
४
5 || १ | ७
५
६
५
१ २
४ ०४ २०० | 5 | १ | | ॐ
rm | 2০ | 5 w
পনন। ০ 5 | १ ७ ० \ w १
९ ९
३
४
५.
६ ६
१
२
८
rm 20s w १ ७ ०
3 x 5 w9v
३
४
५
४
५
६
७
८
20 5 w | 9
९
५
६
१
ov
७
८ ८
९ ९
संकलनम् ४५ ४५ ४५ ४५ ४५ ४५ ४५ ४५ ४५
२
३
४
व्यवहारसुत्रे
५
w
९
१८
२७
३६
४५
५४
६३
७२
८१
४०५