Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
५४०
वृहत्कल्पसूत्रे वणादिपु किञ्चिद् एकवारम् आलेपनं कर्तुं विलेपयितुं-विशेपेण लेपयितुं अनेकवारम् न कल्पते इति सम्बन्धः । किं सर्वथैव न कल्पते ? इत्याह-'नन्नत्थ' इत्यादि, नान्यत्र गाढागाढेभ्यो रोगात भ्यः गाढागाढेभ्यः अत्यन्तप्रगाढेभ्यः भयङ्करेभ्यः रोगातकेभ्यः सर्पादिविपत्रणसद्योघातिक्षुद्रव्रणप्रभृतिप्राणघातकरोगरूपातङ्केभ्यः अन्यत्र न कल्पते, पूर्वोक्तकारणे कल्पते इति भाव. ॥ सू० ४८ ॥
पूर्व परिवासितालेपनेनाऽऽलेपननिषेधः प्रतिपादितः, तत्प्रसङ्गात् सम्प्रति परिवासिततैलादिना गात्राभ्यगनम्रक्षणनिषेधं प्रतिपादयितुमाह-नो कप्पइ' इति ।
सूत्रम्-नो कप्पइ निग्गंथाण वा निग्गंथीण वा परिवासिएणं तेल्लेण वा घएण वा णवणीएण वा वसाए वा गायाइं अभंगित्तए वा मक्खित्तए वा नन्नस्थ गाढागाढेहिं रोगायंकेहि ।। सू० ४९॥
छाया - नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा परिवासितेन तैलेन वा घृतेन वा नवनीतेन वा वसया वा गात्राणि अभ्यङ्गितु वा म्रक्षितु वा, नान्यत्र गाढागाढेभ्यः रोगातङ्केभ्यः ॥ सू० ४९ ॥
चूर्णी-'नो कप्पइ' इति । नो कल्पते निर्ग्रन्थानां वा निम्रन्थीनां वा परिवासितेनप्रथमप्रहरानीतचतुर्थप्रहरप्राप्तेन तैलेन वा-तिलसर्पपादिजन्यस्निग्धद्रवपदार्थजातेन, घृतेन वा प्रसिद्धेन, नवनीतेन वा-म्रक्षणेन 'मक्खन' इति भाषाप्रसिद्धेन, वसया वा स्निग्धरसविशेषेण वा गात्राणि हस्तपादमुखाद्यङ्गानि अभ्यङ्गितुं वा-प्रचुरतैलादिना उद्वर्त्तयितुम् , म्रक्षितु वा स्वल्पेन तैलादिना म्रक्षण कर्तुं वा न कल्पते इति पूर्वेण सम्बन्धः । यद्येवं परिवासितेन तैलादिना गात्राणामभ्यङ्गनं म्रक्षण च न कल्पते तर्हि अपरिवासितेन तत्तत्प्रहरानीतेन तत्तत्प्रहरेऽभ्यङ्गनं म्रक्षणं च निर्ग्रन्थनिर्ग्रन्थीनां कल्पते, इत्यायातम् तत्राह-परिवासितेन अपरिवासितेन वा तैलादिना मुनीनां गात्राम्यननं न कल्पते, तस्य शरीरविभूषासूचकत्वात्, शरीरविभूषाया भगवता निषिद्धत्त्वाच्च, उक्तं च".... ...कि विभूसाए कारणं" इति दशवैकालिसूत्रोक्तभगवद्वचनात् निर्ग्रन्थनिर्ग्रन्थीनां तैलाद्यभ्यतनं न कल्पते । अथ च तैलाद्यभ्यगने संयमविराधना आत्मविराधना चापि संभवेत. तत्र संयमविराधना अभ्यङ्गितम्रक्षिते गात्रे सचित्तरजो लगति, तद्गन्धेन च पिपीलिकादित्रसप्राणिनो लगन्ति तेषां विराधनेन संयमविराधना भवेत् , पुनश्च तैलादिना चीवराणि मलिनीभवन्ति, तेषां धावनेऽधावने वा द्विधापि दोपाः समापतन्ति, यथा--यदि धाव्यन्ते तदा प्राणिनामुत्प्लावना भवेत् उपकरणशरीरयोर्वकुशत्वं भवति । यदि न धाव्यन्ते तदा निशिभक्कदोपापत्तिर्भवेत् । अभ्यङ्गितम्रक्षिते शरीर ‘पादयोधूलिर्मा लगतु' इति वुद्ध्या पादौ वनादिना पिनह्यति तेन
Loading... Page Navigation 1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536