Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
१५६
बृहत्कल्पसूत्रे
शेषास्तेषां कल्फ-स्थतिरिति स्थविरकल्पस्थितिरिति षष्ठी ६ । ति बेमि इति ब्रवीमि – सुधर्मा स्वामी जम्बूस्वामिनं प्रति कथयति - हे जम्बु ! यदहं तीर्थंकरमुखात् कल्पस्थितिविषये श्रुतवान् तदेव तुभ्यं कथयामि नतु स्वमनीषया प्रकल्प्य कथयामीति ॥ सू० २० ॥
इति श्री - विश्वविख्यात - जगद्वल्लभ - प्रसिद्धवाचक - पञ्चदशभाषा कलितललितकला पालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक - वादिमानमर्दक- श्रीशाहू छत्रपति कोल्हापुरराजप्रदत्त“जैनाचार्य ” – पद भूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्म - दिवाकर - पूज्यश्री - घासीलाल विविरचितायां "बृहत्कल्पसूत्रस्य” चूर्णि भाष्या-वचूरीरूपायां व्याख्यायां
षष्ठ उद्देशकुः समाप्तः ॥६॥
समाप्तं संचूर्णिमाष्यावचूरीकं बृहत्कल्पसूत्रम् |
Loading... Page Navigation 1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536