Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
अथ षष्ठोद्देशकः व्याख्यातः पञ्चमोद्देशकः, साम्प्रतं षष्ठो देशको व्याख्यायते, तत्र पूर्वगतपञ्चमोद्देशकस्यान्तिमसूत्रेण सहास्य षष्ठोद्देशकप्रथमसूत्रस्य कः सम्बन्ध ? इत्यत्राह भाष्यकार:-'भत्तग्गहण' इत्यादि । भाष्यम्-भत्तग्गहणं पुव्वं, कहियं तस्स य अलाभसमयम्मि ।
तत्थावयणं भासइ, तस्स णिसेहोऽत्थ संबंधो ॥१॥ छाया-भक्तग्रहणं पूर्व कथितं, तस्य चालाभसमये ।
तत्राऽवचनं भाषते, तस्य निषेधोऽत्र सम्बन्धः॥१॥ अवचूरी- भत्तग्गहणं' इति । पूर्वं पञ्चमोद्देशकस्यान्तिमसूत्रे भक्तग्रहणं कथितम् , तस्य भक्तस्य च अलाभसमये साधुस्तत्र कदाचिद् अवचनं भाषते इति तस्यावचनस्यात्र षष्ठोद्देशकस्य प्रथमसूत्र निषेधः प्रतिपादितः, एष एवात्र अस्मिन् षष्ठोद्देशके सम्बन्धः ॥१॥ इत्यनेन सम्बन्धेनायातस्यास्य षष्ठोद्देशकस्येदमादिमं सूत्रम् - नो कप्पई इत्यादि ।
सूत्रम्-नो कप्पई णिग्गंथाण वा णिग्गंथीण वा इमाई छ अवयणाई वदित्तए, तं जहा-अलियवयणे, हीलियवयणे , खिंसियवयणे, फरुसवयणे, गारस्थियवयणे, विउसवियं वा पुणो उदीरित्तए ॥ सू० १॥
__ छाया-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा इमानि षट् अवचनानि वदितुम् , तद्यथा-अलीकवचम् , हीलितवचनम्, खिसितवचनम्, परुपवचनम् , गार्हस्थ्यवचनम् , व्युपशमितं वा पुनरुदीरितुम् ॥ सू०१ ॥
चूर्णी-'नो कप्पइ' इति । नो कल्पते-न युज्यते णिग्गंथाण वा निर्ग्रन्थानां वा णिग्गंथीण वा निर्ग्रन्थीनां श्रमणीनां वा इमाइं इमानि-वक्ष्यमाणानि छ षट्-षट्संख्यकानि अवयणाई अवचनानि, तत्र वक्तुं योर्य वचनम् सद्वचनमित्यर्थ न वचनमित्यवचनं वदितुमयोग्यमसद्वचनादिकम् । कानि तान्यवचनानि ? तानि दर्शयितुमाह-तंजहा' तद्यथा-अलियवयणे अलीकवचनं असत्यभाषणं तथाहि- असत्यवचनोच्चारण साधुभिः साध्वीभिर्वा न कर्तव्यमिति प्रथमम् १ । हीलियवयणे हीलितवचनम् , यस्मिन् वचने उच्चारिते साधूनां गृहस्थानां वा अवहेलनं भवति, तथाहि साधुविषये हीलितवचनं यथा-साधुः सन्नपि त्वं न सम्यक्तया चारित्रं पालयसि, यद्वा कस्त्व गणिनामाऽसि-गणी भवन्नपि न त्वं किमपि जानासि, केन त्वं गणिपदे स्थापित ? इत्यादिकथनम् , तथा गृहस्थविषये हीलितवचनं जन्मजात्यायुद्घाटनपूर्वकमपमाननं, यथा-त्वं जन्मकुलजात्यादिहीनोऽसि इत्यादि कथनम् २। खिसियवयणे खिसितवचनम्-जन्मकर्माबद्घाटनपूर्वकं सरोषवचनम् , अथवा रे मूर्ख ! रे दास ! इत्यादि श्रुतिकटुवचनम् ३ । फरुसवयणे परुषवचनम्-कर्कशवचनम् रूक्षवचनमित्यर्थः, रे नीच । रे अधम ! इत्यादि ४ । गारत्थियवयणे गार्हस्थ्यवचनम्-गृहस्थस्य भावो गार्हस्थ्यं तत्सम्बन्धि तद्वचनसदृश वचन गार्हस्थ्यवचनम्, हे तात ! हे पुत्र ! हे मातुल ! हे भागिनेय ! इत्यादि भाषणम् ,
Loading... Page Navigation 1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536