Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
૮
वृहत्कल्पसूत्रे
मैथुनलक्षणमित्यभ्याख्यानदानमविरतिकावादलक्षणश्चतुर्थः प्रायश्चित्तप्रस्तारः ४ ।
अपुरुषवादप्रस्तारो यथा - कोऽपि साधू रत्नाधिकेन दुष्प्रत्युपेक्षणादिस्खलने तर्जितछिद्रान्वेषी भिक्षातो निवृत्त्य रत्नाधिकमुद्दिश्याचार्य भणति-नूनमेष रत्नाधिकोऽपुरुपो नपुं. सको वर्तते, आचार्येण प्रोक्तम् त्वया कथं ज्ञातम् ! तेनोक्तम्-ममैतस्य निजकैः कथितं यदयं नपुंसकः प्रव्राजितो भवतेति । ततो मयाऽपि ज्ञातम्-हसितस्थितचक्रमितशरीरभाषादिलक्षणैः 'अयं नपुंसकः' इति । एवमभ्याख्यानदानं पञ्चमोऽपुरुषवादरूपः प्रायश्चित्तप्रस्तारः ५ ।
दासवादप्रस्तारो यथा-पूर्ववदेव कोऽपि साधू रत्नाधिकमुदिश्याचार्य प्रति भणतिअयं रत्नाधिको दासोऽस्ति । आचार्यैरुक्तम् -कथं जानासि ?, स प्राह-निजकर्मम कथित मयाऽपि ज्ञातं च यदसौ शीघ्रकोपशीलः उचितानुचितविवेकविकलां भाषां भापते, इत्यादिलक्षणैः शरीरसंस्थानादिनाऽपि चास्य दासत्वमनुमीयते, इत्याद्यभ्याख्यानदानं दासवादरूपः षष्ठः प्रायश्चित्तप्रस्तारः ६ । एते पट् कल्पस्य प्रस्ताराः प्रायश्चित्तरचनाविशेषाः प्रतिपादिता इति ६ ।
अथ सूत्रव्याख्या-'इच्चेते' इत्यादि, इच्वेते इत्येतान् पूर्वोक्तान् छ कप्पस्स पत्यारे घट कल्पस्य प्रस्तारान् पत्थारेत्ता प्रस्तीर्य यदि स प्रस्तारकोऽभ्याख्यानदायकः साधुः स्वदत्तमभ्याख्यानम् सम्म अपडिपूरेमाणे सम्यक् यथार्थतया अप्रतिपयन् तहाणपत्ते सिया तत्स्थाप्राप्तः स्यात्, तत् प्राणातिपातादिकत्र्तयेत्स्थानं तत्स्थानं प्रायश्चित्तस्थान प्राप्तो भवति । अयं भावः-यत् प्राणातिपातादिरूपेणाभ्याख्यानमन्योपरि येन दत्तं स तस्यासद्मूततया स्वारोपिताभ्याख्यानस्य सत्यतया समर्थनं कर्तुं न शक्नोति तदा तस्यैव अभ्याख्यान दायकस्यैव प्राणातिपातादिकरिव प्रायश्चित्तस्थानं प्राप्तं भवति, आचार्येण तस्याऽभ्याख्यानदायकस्यैव प्राणातिपातादिपापप्रायश्चित्तं दातव्यमिति । यदि अभ्याख्यानदायकोऽभ्याख्यानदानविषये विवदमानो भवेत्तदा तस्य प्रतिविवादमुत्तरोत्तरं प्रायश्चित्तवृद्धिः कर्तव्या, तथाहिप्रथमं मार्गे रत्नाधिकं-'भवता दर्दुरो मारितः' इति कथयित्वा ततो निवृत्त्याचार्यसमीप तत्कथनार्थ व्रजति तदा अभ्याख्यानदातृत्वेन तस्याभ्याख्यानदायकस्य मासलघुप्रायश्चित्तं भवति, ततः परं भणने मासगुरु । तस्य भणने यदि आचार्यों यस्योपर्यंभ्याख्यानं प्राप्तं तं साधुमालय पृच्छतिकिं त्वया द१रो मारित. ? स कथयति-न मारितः, एवं तेन कथिते तस्याभ्याख्यानदायकस्य चतुर्लघुप्रायश्चित्तं भवति । तेन भूय. प्रच्छने प्रेरित आचार्यस्तं पुनः पृच्छति तदाऽपि पूर्ववदेव 'न मारितः' इति कथने तस्याभ्याख्यानदातुश्चतुर्गुरु । पुनरवमो भणति यदि न विश्वासस्तदा तत्रोपस्थिता गृहस्थाः प्रष्टव्या., साधवो गृहस्थान् प्रष्टुं गच्छन्ति, पृष्टे सति षड्लघु, पृष्टा गृहस्था भणन्ति-नास्माभिरयं द१रमारणं कुर्वन् दृष्टः, इति तै. कथने षड्गुरु, साधवः समागताः कथयन्ति नापद्रावितोऽनेन द१र इति तदा छेदः ।
Loading... Page Navigation 1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536