Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
पृहत्कल्पसूत्रे
व्यापाराद्यारम्भसमारम्भवचनं वा ५ । विउसवियं वा पुणो उदीरित्तए व्युपशमितम्-उपशमितक्लेशादिक पुनरुदीरयितुं यद् वचनं तद् , यथा-स एव त्वं यः पूर्व मामपमानितवान् , इत्यादि कथनम् ६ । एतानि पडलीकादिवचनानि न वक्तव्यानीति ।। सू० १ ॥
प्रथममत्रे शोधि' कथिता, द्वितीयसूत्रे तु शोधः प्रायश्चित्तविधिमाह-कप्पस्स इत्यादि ।
सूत्रम्- कप्पस्स छ पत्थारा पन्नत्ता, तं जहा-पाणाइचायस्स वायं वयमाणे, मुसाबायस्स वायं वयमाणे , अदिन्नादाणस्स वायं वयमाणे, अविरइयावाय वयमाणे, अपुरिसवायं वयमाणे, दासवायं वयमाणे, इच्चेते छ कप्पस्स पत्यारे पत्यारेत्ता सम्म अपडिपूरेमाणे तहाणपत्ते सिया ॥ मू० २ ॥
छायाकल्पस्य पद प्रस्ताराः प्रशप्ताः तद्यथा-प्राणातिपातस्य वादं वदन् , मृषावादस्य वादं वदन् , अदत्तादानस्य वादं वदन्, अविरतिकावाद वदन, अपुरुषवादं वदन्, दासवाद वदन् , इत्येतान् पट् कल्पस्य प्रस्तारान् प्रस्तीर्य अप्रतिपूरयन् तत्स्थानप्राप्तः स्यात् ।। सू०२॥
चूर्णी-'कप्पस्स' इति । कल्पस्य, तत्र कल्पो नाम साधूनामाचारः, तस्य तत्सम्बन्धिनां विशुद्धिकारणत्वात् छ पत्यारा पन्नत्ता पट्-पटसंख्यकाः प्रस्ताराः प्रायश्चितप्रकाराधिकारिणः प्रज्ञप्ता कथिताः, तानेव षड् भेदान् दर्शयितुमाह-तंजहे- त्यादि, तंजहा, तद्यथा पाणाइवायरस वायं वयमाणे प्राणातिपातस्य जीवविराधनलक्षणस्य वादमाक्षेपवचनं वदन् षड्जीवनिकायविराधनवाचं वदन् साधुः प्रायश्चित्तस्य प्रस्तारोऽधिकारी कथ्यते इति प्रथमः १ । मुसावायस्स वायं वयमाणे मृपावादस्य वादं वदन् द्वितीयो भेदः २। अदिन्नादाणस्स वयं वयमाणे अदत्तादानस्य वादं वदन् तृतीयः ३ | अविरइयावयं वयमाणे अविरतिकावादं वदन् , तत्र न विद्यते विरतिर्यस्याः सा अविरतिका-कुलटा स्त्री, तस्या वादं वाचं वा वदन् मैथुनाऽऽक्षेपं कुर्वन्नित्यर्थः, इति चतुर्थः ४ । अपुरिसवायं वयमाणे अपुरुषवादं वदन्, तत्र न पुरुषः अपुरुषः नपुंसकस्तस्य वादम् 'मयं नपुंसक.' इति वाचं वदन् पञ्चमः ५ । दासवायं वयमाणे दासवादं वदन्, यो न दासस्तम् 'मयं दासः' इति वदन् षष्ठो भेद. ६ । इच्चे ते छ कप्पस्स इत्येतान् पट् कल्पस्य इति एवं प्रकारान् एतान् पूर्वोक्तान् पसंख्यकान् प्राणातिपाताद्याक्षेपलक्षणान् कल्पस्य साध्वाचारस्य पत्यारे पत्यारेत्ता प्रस्तारान् प्रायश्चित्तस्य प्रकारान् प्रस्तीय सम्मं अपडिपूरेमाणे सम्यगू अप्रतिपूयन्-अप्रमाणयन् अभ्याख्यानकारक. साधुः सम्यक् अप्रतिप्रयन् आक्षेपार्थस्यासद्भूततया अभ्याख्यानस्य समर्थन कर्तुमशक्त. सन् ताणपत्ते सिया तत्स्थानप्राप्तः प्रायश्चित्तस्थानप्राप्तः प्रायश्चित्तभागी स्यात् ।
अत्र दर्दुर-शुनक-सर्प-मूषक-दृष्टान्ताः सन्ति । तत्र दर्दुरदृष्टान्तो यथा-कस्यचित् रत्नाधिकस्य साधोर्भिक्षाटनसमये मृतमण्डुककलेवरोपरि अकस्मात्पादः पतितः, सहागतेनाऽन्येन
Loading... Page Navigation 1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536