Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
पूर्णिभाष्यावधूरी उ० ५ सू० प्राणादिपतिताहारकरणाकरणविधिः १२७ दिजीवं पूर्वमेव प्रथममेव लात्वा हस्तादिना गृहीत्वा प्रतिलेख्य प्रतिलेख्य सर्वथैव अपनीयापनीय पात्रमध्याद् निस्सार्य २, ततः तदनन्तरं संयत एव यतनया भुञ्जीत वा पिबेद् वा । यदि पुनः तच्च प्राणादि-द्वीन्द्रियादिजीवं 'नो संचाएइ' इति नो शक्नोति विवेक्तुं निस्सारयितुम् वा पृथकर्तुम् , विशोधयितुं वा विशेषतो दूरीकत्तुं यदि न शक्नोति तदा तत् द्वीन्द्रियादियुक्तं भक्तपानं नो आत्मना स्वयं भुञ्जीत नो वा अन्येभ्यः श्रमणादिभ्यो दद्यात् , तर्हि किं कुर्यात् ? इत्याह-तद् भक्तपानम् एकान्ते विजने बहुप्रासुके अत्यन्तप्राशुके अवश्यायोत्तिङ्गादिरहिते स्थाने प्रत्युपेक्ष्य चक्षुषा सम्यग् निरीक्ष्य, प्रमृज्य रजोहरणेन प्रमार्जनं कृत्वा परिष्ठापयितव्यं स्यात् , तस्य प्राणादिमिश्रितभक्तपानस्य परिष्ठापनं कर्त्तव्यं न तु स्वयं भोक्तव्यं नाप्यन्येभ्यो वा दातव्यमिति भावः ॥ सू० ११॥
पूर्वमाहारसूत्रे प्राणपदेन त्रसानां, बीजपदेन वनस्पतिकायानां, रजोग्रहणेन पृथिव्यग्निकायानां, वायोः सर्वत्रान्तर्गतत्वेन वायुकायानां च ग्रहणं कृतमिति कायपञ्चकमुक्तम् , सम्प्रति अत्र सूत्रे षष्ठमकायमधिकृत्य भोजनविधि प्रतिपादयति-'निग्गंथस्स य' इत्यादि ।
सूत्रम्-निग्गंथस्स य गाहावइकुलं पिंडदायपडियाए अणुप्प विहस्स __ अंतो पडिग्गहंसि दगे वा दगरए वा दगफुसिए वा परियावज्जेज्जा, से य उसिणे
भोयणजाए भोत्तव्वे सिया, से य सीए भोयणजाए तं नो अप्पणा अँजिज्जा नो अन्नेसि दावए, एगते बहुफासुए थंडिले परिटवेयवे सिया ॥ सू० १२ ॥
छाया-निग्रन्थस्य च गाथापतिकुलं पिण्डपातप्रत्ययेन अनुप्रविष्टस्य अन्तः प्रतिग्रहे दकं वा दकरजो वा दकपद् वा पर्यापतेत् तच्च उष्ण भोजनजातं भोक्तव्यं स्यात् , अथ च शीतं भोजनजातं तत् नो आत्मना भुञ्जीत, नो अन्येभ्यो दद्यात् एकान्ते बहुप्रासुके स्थण्डिले परिष्ठापयितव्यं स्यात् ॥ सू० १२ ॥
चूर्णी-निग्गंथस्स य' इति । निर्ग्रन्थस्य च गाथापतिकुलं पिण्डपातप्रत्ययेन अनुप्रविष्टस्य अन्तः प्रतिग्रहे पात्राभ्यन्तरे दकं वा अप्कायसमूहरूपम् , दकरजो वा उदकबिन्दर्वादकपृषत्-उदकशीकरो जलकणो वा पर्यापतेत् , तच्च पात्रस्थितं भोजनजातं यदि उष्णं भवेत तदा तद् भोजनजातं श्रमणस्य भोक्तव्य भोजनयोग्य स्यात् , श्रमणेन तद् भोक्तव्यम् , उष्णपतितदकादेः शस्त्रपरिणतत्वेनाचित्तत्वसद्ावात् । तदपि भोजनजातं यदि शीतं भवेत् तदा तद् भोजनजातं पतितदकादेः शस्त्राऽपरिणतत्वेन सचित्तत्वसद्भावात् नो आत्मना स्वयं भुञ्जीत नापि च तद् अन्येभ्यो दद्यात् अपितु तद् भोजनजातम् एकान्ते बहुप्रासुके स्थण्डिले परिष्ठापयितव्यं स्यादिति । अत्र दक-दकरजःप्रभृतीनां परिमाणकृतो भेदो बोध्यः, तथाहि-दकपदेन प्रभूताप्कायरूपमुदकं गृह्यते, दकरजःपदेन उदकबिन्दुरुच्यते, दकपृषत्पदेन पुन. पानीयेऽन्यत्र प्रक्षिप्यमाणे वायुप्रेरितास्तत्रागत्य प्रपतन्तो जलकणाः प्रतिगृह्यन्ते इति विवेकः ॥ सू०१२॥
Loading... Page Navigation 1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536