Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
वृहत्कल्पसूत्रे
छाया-नो कल्पते निम्रन्थ्या एकाकिन्या ग्रामानुग्रामं द्रोतुं वा वर्षावासं वा
वस्तुम् ॥ सू० १८॥
चूर्णी- एवमेव एकाकिन्या निम्रन्थ्या ग्रामानुग्रामम् एकस्माद् ग्रामाद् ग्रामान्तरं द्रोतुम् विहर्तुम् , तथा वर्षावासं चातुर्मास्यनिमित्तं वस्तुं न कल्पते ॥ सू० १८॥
पूर्व निर्ग्रन्थ्या एकाकिनीत्वं निषिद्धम् , सम्प्रति श्रमणानामचेलकत्वस्य भगवता प्रतिपादितत्वेन काचित् श्रमणी चापि अचेलकत्वं कर्तुमिच्छेदतस्तासामचेलकत्वं प्रतिपेघयन्नाह'नो कप्पई' इत्यादि ।
सूत्रम्-नों कप्पइ निग्गंथीए अचेलियाए होत्तए । सू० १९ ॥ छाया-नो कल्पते निर्ग्रन्थ्या अचेलिकया भवितुम् ॥ सू० १९ ॥
चूर्णी—'नो कप्पई' इति । नो कल्पते निम्रन्थ्याः श्रमण्या अचेलिकया-चेलः वस्त्रं, न चेलो वस्त्रं यस्याः सा अचेला, अचेला एव अचेलिका वनवर्जिता, तया वस्त्ररहितया भवितुम्-अवस्थातुं न कल्पते इति पूर्वेण सम्बन्ध, साध्या वनरहितया न भवितव्यम्-साध्वी वस्त्ररहिता न भवेदिति भावः । अनेन साध्वीनां जिनकल्पो निषिद्ध इत्यवगन्तव्यम् , तासां तादृशसंहननाभावात् । तरुणस्तेनकादिकृतोपसर्गजन्ये भये उपस्थिते तन्निवारणसामर्थ्याऽभावात्साध्वी वस्त्रवर्जिता भवितु न शक्नोतीति तस्या अचेलकत्वं भगवता निषिद्धम् । वस्त्ररहितां साध्वीं दृष्ट्वा स्त्रीशरीरस्य पुरुषमोहकस्वभावात् तरुणादिश्चतुर्थसेवनादिकं कत्तु साहसं कुर्यात्, एवं यदा कुलटाऽपि तावद् व्यभिचारिणी अपि वनरहिता भवितुं नेच्छति तदा किमुत वक्तव्यं कुलीनानां साध्वीनां विषये, यत् न ताः कदापि वस्त्ररहिता भवितुं वाञ्छन्तीति तात्पर्यम् । पुनश्च अचेलकता प्रतिपन्नानां श्रमणीनां लोकापवादनिन्दितानां तीर्थोच्छेदो भवति, वृत्तिश्च तासां दुर्लभा भवति । एवं विवन्नां श्रमणीमवलोक्य लोको वदति-"स्त्रीणां लज्जा विभूषणम्" इति वचनात् कुत्र गता आसां लज्जा ? इति प्रव्रज्यां ग्रहीतुम् अभिमुखीभूतानामपि प्रत्रज्याग्रहणतः परावर्तनं स्यात् । अन्यो वा कश्चित् प्रत्रव्याग्रहणतस्ता निवारयेत् । लोकास्तत्कुटुम्विजनान् एव कथयन्ति यत्युष्मदीया दुहितरः स्नुषा वा याः पूर्वं चन्द्रमूर्यकिरणैरस्पृष्टगात्रा आसन् ताः सम्प्रति प्रत्रजितावस्थायां सर्वजनदृष्टिस्पृष्टगात्राः सर्वलोकपुरतो विवना हिण्डन्ते, कीदृशी चैषा प्रव्रज्या , लोकरेवमुक्ते तत्कुटुम्बिनो भूयस्ताः स्वगृहमानयन्ति । अनेन प्रवचनोड्डाहोऽवश्यम्भवी । इत्याद्यनेकदोषसंभवात् साध्वीभिरचेलाभिर्न भवितव्यमिति भावः ॥ सू० १९॥
पूर्व निर्ग्रन्थीनामचेलकत्वं निषिद्धम्, सम्प्रति तासां पात्ररहितत्वं प्रतिषेधयितुमाह'नो कप्पइ' इत्यादि।
सूत्रम्-नो कप्पइ निग्गंथीए अपाइयाए होत्तए ।। सू० २०॥
Loading... Page Navigation 1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536