Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
છુ
वृहत्कल्पसूत्रे
माणे जाव अन्नेसिं वा दलमाणे राइभोयणपडिसेवणपत्ते आवज्जइ चाउम्मासिय परिहारट्ठाणं अणुग्धाइयं ॥ सू० ७-२ ॥
छाया -- भिक्षुश्च उद्वतवृत्तिकः अनस्तमितसंकल्पः संस्तृतः विचिकित्सासमापन्नः अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्य आहारम् अहरन् यावत् अन्येभ्यो वा ददानः रात्रिभोजनप्रति सेवनप्राप्तः आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घा - तिकम् ॥ सू० ७-२ ॥
चूर्णी - ' भिक्खु य' इति । भिक्षुश्च उद्गतवृत्तिकः अनस्तमितसंकल्पः पूर्वोक्तस्वरूपः, संस्तृतः-समर्थ' न तु ग्लानादिः स विचिकित्सासम्पन्नः 'किमुदितोऽनुदितो वा सूर्यः ?, यद्वा किमस्तं गतः सूर्योऽनस्तं गतो वा' इत्येवं संशयमारूढः सन् अशनं वा ४- - अशनादिचतुर्विधमाहारं प्रतिगृह्य-गृहस्थगृहादानीय आहारम् - तदानीतमाहारम् अहरन् भुञ्जानः 'जाव' इति यावत्, यावत्पदेन पूर्वोक्तः पाठोऽत्र संग्राह्यः, तथाहि - 'अह पुच्छा' इत्यादि, अथ पश्चात् जानीयात् अनुद्गतः सूर्यः अस्तमितो वा, तदा स यच्च आस्ये-मुखे, यच्च पाणौ - हस्ते, यच्च, प्रतिग्रहे पाँत्रे वर्तते तद् विविञ्चन् - परिष्ठापयन् वा विशोधयन् मुखहस्तपात्रादिकं निर्लेपं कुर्वन् वा स नो अतिक्रामति भगवदाज्ञां नोल्लङ्घयति, यदि पुनः तद् अशनादि आत्मना - स्वयं भुञ्जानः, इत्येत्पर्यन्त' पाठ' यावत्पदग्रायः, 'अन्नेसिं वा' इत्यादि, अन्येभ्यो वा ददानः स रात्रिभोजनप्रतिसेवनप्राप्तः रात्रिभोजनदोपापन्नः सन् आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् चतुर्गुरुकरूपं प्रायश्चित्तम् ॥ सू० ७–२ ॥
पूर्व संस्तृतस्य विचिकित्सास मापन्नस्य प्रायश्चित्तं प्रोक्तम्, सम्प्रति असंस्तृतस्य निर्विचि - कित्सितस्य प्रायश्चित्तमाह - ' भिक्खु य' इत्यादि ।
सूत्रम् - 'भिक्खु य उग्गयवित्तिए अणत्थमियसंकप्पे असंथडिए निव्वितिगिच्छे असणंव पाणं वा खाइमं वा साइमं वा पडिग्गाहित्ता आहारं आहारेमाणे जाव अन्नेसिं वा दलमाणे राइभोयणपडिसेवणप्पत्ते आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुस्वाइयं ।। सू० ८-३॥
छाया - भिक्षुश्च उद्गतवृत्तिकः अनस्तमितसंकल्पः असंस्तुतः निर्विचिकित्सः अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्य आहारम् अहरन् यावत् अन्येभ्यो वा ददानः रात्रिभोजनप्रति सेवनप्राप्तः आपद्यते चातुर्मासिकं परिहारस्थानम् अनुघातिकम् ।। सू० ८-३ ॥
चूर्णी - भिक्खुय' इति । भिक्षुश्च उद्गतवृत्तिकः अनस्तमितसंकल्पः दिवसंमात्रभोजीत्यर्थः स असंस्तृतः--असमर्थः ग्लानत्वादियुक्त अध्यविहारखिन्नः क्षपकः मासक्षमणादितपोयुको वा निर्विचिकित्स विचिकित्सारहितः -- सूर्योदय - सर्यानस्तमितरूपसंशयवर्जितः सूर्य उगतः
"
Loading... Page Navigation 1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536