Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 454
________________ णि भाष्याऽवचूरी उ० ४ सू० २० भिलोरन्यगणममनविधिः १६५ आचेलक्यादिदशविधस्थितकल्पे स्थितास्ते कल्पस्थिताः कथ्यन्ते, ये च' अकल्पे-अस्थितकल्पे. यथासंभवपालनरूपे स्थितास्ते" अकल्पस्थिताः कथ्यन्ते । कल्पस्थितानां पूर्वपश्चिमतीर्थकरसाधूनां पञ्चमहातरूपा स्थितिर्भवति । मध्यमद्वाविंशतितीर्थकरसाधूनां महाविदेहक्षेत्रस्थितसाधूनां च चातुर्यामरूपी कल्पस्थिंतिर्भवति । एषां। चत्वारि महाव्रतानि भवन्ति 'न अपरिगृहीता नो भुज्यते इति नियमात् चतुर्थं ब्रह्मचर्यव्रतं तेषां परिग्रहविरमणवते एवान्तर्भवतीति ।। सू० १९ ॥ पूर्व कल्पस्थिता अकल्पस्थिता वर्णिताः, तप्रसङ्गाद् अत्र कल्पस्थितस्याऽकल्पस्थितगणे अकल्पस्थितस्य कल्पस्थितगणे कारणवशात् सक्रमणं भवेत्तस्यान्यगणसंक्रमणे विधिः प्रतिपाद्यतेभिक्खू-य' इत्यादि । सूत्रम्-भिक्खू य गणाओ अवकम्म इच्छेज्जा अण्णं गणं उपसंपज्जित्ता णं विहरित्तए, नो से कप्पइ अणापुच्छित्ता आयरियं वा उवज्झाय वा - पवत्तयं वा थेरं वा गणि वा गणहरं वा गणावच्छेयगं वा अन्नं गणं उवसंपज्जित्ताणं विहरित्तए, कप्पइ से आपुच्छित्ता आयरियं वा उवज्झायं वा पवत्तयं-चा थेरं वा गणि वा गणहरं-वागणावच्छेयगं चा अन्नं गणं उपसंपज्जित्ता णं विहरित्तए, ते य से वियरेज्जा एवं से कप्पइ अन्न माणं उवसंपज्जित्ता णं विहरित्तए, ते य से नो वियरेज्जा एवं से नो कप्पइ अण्णं गणं उपसंपज्जित्ता णं विहरित्तए ॥ सू० २० ॥ छाया--भिक्षुश्च गणाद् अवक्रम्य इच्छेत् अन्य गण उपसंपद्य विहर्तुम् नो तस्य कल्पते अनापृच्छय आचार्य वा; उपाध्याय वा प्रवर्तकं वा स्थविरं वा गणिनं वागणधरं वा गणावच्छेदकं वा अन्य गणम् । उपसम्पद्य विहर्त्तम्, कल्पते तस्य आपृच्छंय आचार्य वा उपाध्याय वा प्रवर्तकं वा स्थविरं वा गणिनं वागणधरं वा गणावच्छेदकं वा अन्य गणम उपसंपद्य-विहर्त्तम्, ते च-तस्य-वितरेयुः एवं त्तस्य कल्पते अन्य गणम् उपसंपद्य-विहर्तम् , तेच तस्य नो वितरेयु. एवं तस्य नो कल्पते अन्य गणम् उपसंपद्य विहर्तुम् ॥ सू० २०॥ चूर्णी-'भिक्खू य' इति । भिक्षुश्च निम्रन्थो यदि गणात् स्वगणाद् अपक्रम्य-निस्सृत्यज्ञानदर्शनादिप्राप्त्यर्थं स्वर्गणाद् निर्गत्य इच्छेत् अन्य स्वगणभिन्नं गणम् उपसंपद्य स्वीकृत्य विहर्तुम् तत्रावस्थातुम् तदा तस्य भिक्षोनों कल्पते, कदा ? इत्याह- अनापृच्छ्य पृच्छामकृत्वा, कम् ? इत्याहअचार्य वा उपाध्यायं वा प्रवर्तकं वा स्थविरं वा गणिनं वा गणधरं वागणावच्छेदकं वा, तत्र-आचार्यः' यः पञ्चाचारान् स्वयं पालति परांश्च 'पालयति सः, तथा 'योऽर्थ वाचयति गणस्य मेघीभूतः आचारद्यष्टविघसपदायुक्तः ताश्च यथा-आचारसंपद् १ श्रुतसंपद् २ शरीरसंपद् ३ वचनसंपद् ४ वाचनासंपद् ५ मतिसंपद् ६. उपयोगसपद्' ७ संग्रहसंपद् ८ इति. एवं योऽष्टविधसंपदा युक्तो भवेत् स आचार्यः । तथा उपाध्यायः यस्य उप-समीपे एत्य अधीयते प्रवचनं शिष्यैर्यस्मात् स उपाध्यायः। प्रवर्तका-प्रवर्तयति आचार्योपदिष्टेषु कार्येषु तपःसयम

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536