Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
पूर्णि-भाष्याऽवचूरी उ० ४ सू० २३ भिक्षोः संभोगार्थमन्यगणगमनविधिः ११०३ -अन्यं गणं संभोगप्रत्ययेन उपसंपद्य-विहर्तुम्, ते च तस्य वितरेयुः एवं तस्य कल्पते अन्य गणं संभोगप्रत्ययेन उपर्सेपद्य विहर्त्तम् , ते च तस्य नो वितरेयुः एवं तस्य नो कल्पते अन्यं गण संभोगप्रत्ययेन उपसंपद्य विहर्त्तम्, यत्रौत्तरित धर्मविनय, लमेत एवं तस्य कल्पते अन्य गणं संभोगप्रत्ययेन उपसंपद्य 'विहर्त्तम् , यत्रौत्तरिक धर्मविनये नो लमेत .एव.तस्य नो. कल्पते अन्यं गण संभोगप्रत्ययेन उपसंपद्य विहत्तुम् ॥ सू० ॥२३॥
चूर्णी 'भिक्खू य' इति । भिक्षुश्च गणात् स्वगणात् अपक्रम्य निस्सृत्य संभोगप्रत्ययेन'संभोगः-एकमण्डल्यां भोजनादिरूपः, 'अथवा समवायागोक्तो द्वादशविध· · संभोगस्तत्प्रत्ययेन तन्निमित्तेन तदर्थमित्यर्थः अन्य गणमुपसंपद्य विहर्तुम् अवस्थातुम् इच्छेत् तदा तस्य पूर्ववेदेव
आचार्यादिकमनापृच्छ्य नो कल्पते, आपृच्छय 'कल्पते । यदि ते गणान्तरगमनस्याज्ञा । वितरेयुः । एवम्-अनेनाज्ञाग्रहणविधिना तस्य गणान्तरगमनं 'कल्पते, यदि ते गणान्तरगमने
आज्ञां नो वितरेयुस्तदा नो कल्पते - गणान्तरगमनम्, इति सूत्राशयः । भिक्षोः गणान्तरगमने कारणमाह-'जत्युत्तारिय' इत्यादि, 'जत्थ' इति यत्र यस्मिन् गणे । गन्तुमिच्छति तत्र यदि स
औत्तरिकम्-उच्चतरं प्रधानं धर्मविनयं लभेत प्राप्नुयात् एतादृशो गणो यदि भवेत् तदा तस्य तमन्यं । गणं संभोगप्रत्ययेन उपसंपद्य विहर्तुम् अवस्थातुं कल्पते, 'यत्रौत्तरिकं धर्मविनयं नो - लमेत तदा तस्य अन्य गणं संभोगप्रत्ययेन उपसंपद्य विहन्तुं नो कल्पते ॥ सू० २३॥
अथ भाप्यकारो गणान्तरगमने विवेकं प्रदर्शयति-'नाणदृ' ० इत्यादि । भष्यम्--नाणट्टदसणट्ठा, चारित्तट्ठा भवे य संभोगो ।
संकमणे चउभंगी, आयरियं गच्छमासज्ज ॥ २ ॥ छाया-ज्ञानार्थ दर्शनार्थ चारित्रार्थ. भवेच्च संभोगः ।
संक्रमणे चतुर्भगी, आचार्य गच्छमासाद्य ॥२॥ अवचूरी-'नाणह०' इति । ज्ञानार्थे दर्शनार्थ चारित्रार्थ च संभोगो भवेदिति त्रिविधः -संभोग , तदर्थ गणान्तरसंक्रमणं भवति, तत्र आचार्य गच्छं च आसाद्य-आश्रित्य चतर्भङ्गी भवतीति भाष्यगाथार्थः । विस्तरार्थश्चायम्-स्वगच्छे सूत्रार्थदानादौ विषीदति सति गच्छान्तरसंक्रमणे पूर्वोक्तरीत्यैव गमनविधिरत्रापि प्रतिपत्तव्यः, परन्तु चारित्रार्थ गच्छान्तरसंक्रमणे तु यस्य गच्छस्य प्रथममुपसंपन्नो भवति तस्मिन् -गच्छे चरणकरणक्रियायां विषीदति सति चतर्भङ्गी भवति, तथाहि-गच्छो विषीदति -नाचार्यः १, आचार्यों . विषीदति न गच्छः -२, गच्छोऽपि आचार्योऽपि च विषीदति ३, न गच्छो विषीदति न वा आचार्यः ४ इति । तत्र प्रकृते 'गच्छो विषीदति नाचार्य.' इत्येवंरूपः प्रथमो भगोऽवगन्तव्यः, तत्र स्वयं विषीदतो गच्छस्य
आचार्येण प्रेरणा कर्त्तव्या, तत्र गच्छस्य विषादकारणं यथा-प्रथमं तावत् गच्छश्रमणाः यथा‘कालं प्रत्युपेक्षणां न कुर्वन्ति न्यूनातिरिक्तादिदोषैविपर्यासेन वा प्रत्युपेक्षणां कुर्वन्ति, गुरुग्ला
Loading... Page Navigation 1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536