Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 447
________________ वृहत्कल्पसूत्रे भावः २ । साम्प्रतमव्यवशमितप्राभृतं व्याचष्टे-यः स्वल्पेऽपि परुषभाषणादों अपराधेऽत्यन्तक्रोधसमुद्घातं याति, एवं क्षामितो न प्रशाम्यति प्रत्युत क्षामितमप्यपराधजातं पुनः पुनः समुदीरयति स खलु अव्यवशमितप्राभृतो व्यपदिश्यते, तस्य वाचनादाने ऐहलौकिकस्नेहसत्कारादिपरित्यगः, पारलौकिकवैरानुवन्धकर्मवन्धसंभवश्चेति द्विधाप्यहितकरं तद्वाचनादानं संपद्यते इति न तादृशाय वाचना दातव्येति भावः ॥ सू० १०॥ पूर्वसूत्रे अविनीतादित्रितयस्य श्रुतार्थवाचनादान प्रतिषिद्धम् , सम्प्रति तद्वैपरीत्येन विनीतादित्रितयस्य तद्वाचनादानमनुज्ञापयति-तओ कप्पंति वाइत्तए' इत्यादि । सूत्रम्-तओ कप्पंति चाइत्तए, तंजहा-विणीए, नोविगइपडिवरे, विओसवियपाहुडे ॥ सू० ११॥ छाया-त्रयः कल्पन्ते वाचयितुम्, तद्यथा-विनीतः, नोविकृतिप्रतिवद्धः, व्यव. शमितप्राभृतः ॥ सू० ११॥ चूर्णी-'तओ' इति । त्रयः पुनर्वक्ष्यमाणस्वरूपाः शिष्याः वाचयितुं-सूत्रार्थों ग्राहयितुं श्रमणानां कल्पन्ते । तद्यथा-विनीतः आचार्यादेवन्दनादिविनययुक्तः, नोविकृतिप्रतिबद्धः घृतादिरसलोलुपतावर्जितः, व्यवशमितप्राभूतः-व्यवशमितम्-क्षमापनादिना उपशमितं प्राभतं नरकपातनोपायनमिव प्राभृतं तीव्रक्रोधलक्षणं यस्य स व्यवपशमितप्रामृतः स्वापराधक्षमापन-परापराधक्षमनसमर्थः उपशान्तक्रोध इत्यर्थः । एते त्रयः विनीत-विकृत्यप्रतिबद्ध-व्यपशमितप्रामृताः पुरुषाः श्रुतार्थों वाचयितुं श्रमणानां कल्पन्ते इति सूत्राशयः । विनयेन अभ्यस्तीकृता विद्या लोकद्वये फलवती भवति, तत्रास्मिन् लोके साधुजनसमाजराजसभादौ विनयगृहीतविद्यया समादृतः पूजितश्च भवति, यशःकीर्ति-ख्याति-सम्मान-प्रतिष्ठादिकं च लभते, परलोके च विनयप्राप्तविद्यया सम्यगूज्ञानदर्शनचारित्रलक्षणरत्नत्रयविभूषितो लब्धिसंपन्नो भगवदाज्ञाराधकः सन् निःश्रेयसं प्राप्नोति । विकृत्यप्रतिवद्धो हि घृतादिरसलोलुपतारहितत्वेन एकाग्रमनसा श्रुतार्थों गृह्णाति, तेन तत् श्रुतार्थग्रहणं हृदये सुचारुतया परिणमति, ततः सः सम्यक्तया ज्ञानदर्शनचारित्राराधको भवति, तस्य श्रुतार्थवाचने वाचनादातुस्तीर्थकराज्ञाभङ्गादयो दोषा न भवन्तीति । एवं व्यवशमितप्रामृतस्यापि उपशान्ततीवक्रोधत्वेन शान्तमनोभावस्य प्रदत्ता वाचना सम्यक्तया परिणमति तेन सा मुगतिबोधिलाभादिकमामुष्मिकं फलं प्रापयतीति सूत्रोक्तानां त्रयाणां सूत्रार्थतदुभयवाचना दानं श्रमणानां कल्पते, यथा उर्वराभूमौ उसानि वीजानि फलितानि भवन्ति तथैवेतेषां श्रुतार्थदानं सफलं भवतीति भावः ॥ ननु पूर्वसूत्रे अविनीतादित्रयाणां वाचनादानस्य प्रतिषिद्धतया तेनैव कथनेन अर्थापत्तिन्यायात् तविपरीतानां विनीतादीनां वाचनादानं स्वयं सिद्धमेव, विपक्षार्थस्यानुक्कस्यापि सिद्धिलाभा

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536