Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar
View full book text
________________
सररररररररररररररा22बाररररररररररररररररर
ज्ञानेनेत्यादि- ये पथि सन्मार्गे सन्तस्तिष्ठन्त इत्यतश्च ज्ञानेन विवेकेन हेतुनाऽऽनन्दमुपाश्रयन्तःसमसुखमनुभवन्तः सदा ब्रह्म चरन्ति आत्मानमेवानुशीलयन्ति, तेषां गुरूणां दिगम्बर-परमर्षीणां तथा च ज्ञानानन्दनामधारकाणां परमब्रह्मचारिणां विद्यागुरूणां सदनुग्रहः कृपाकटाक्ष एवं मम कवित्वशक्तौ कविताकरणे तथैव कं वेत्तीति कवित् तस्य भावः कवित्त्वं तस्य शक्तावात्मसम्वेदनेऽपि विघ्नलोपी भूयात् ॥६॥
वीरोदयमित्यादि - यमिमं वीरोदयं नाम भगवच्चरित्रं विदधातुं पूर्णतया वर्णयितुं श्रीगणराजदेवो गौतमस्वाम्येव शक्तिमान्नाभूत् तम्प्रतीदानीमहं विदधातुमिच्छुः सन् जलं गच्छतीति जलगश्चासाबिन्दुश्च तस्य तत्त्वं जलगतचन्द्रबिम्बं वहन् बालसत्त्वम् बालकवदज्ञानभावमेव विदधातुमिव । अथवा पुनरलसत्वमेव स्वीकरोमि, यतः कर्तुं न शक्नोमीति लाघवम् ॥७॥
शक्त इत्यादि - अथवा तु पुनरुपायादहमपि शक्तो भवितास्मि युक्तिबलेन समर्थयिष्यामि, यतः किल ते श्री गुरवः सहाया भवन्तु तावदित्येतदेव पुष्णाति-यथा शिशुरेव शिशुको लघुतरबालकोऽपि पितुः सम्बन्धिनो बिलब्धा संधृताऽगुलिमूलस्य तातिः पङ् क्तिर्येनेत्येतादक सन् यथेष्टदेशं वाञ्छितस्थानं यात्येवेति । दृष्टान्तोऽलङ्कार ॥८॥
मन इत्यादि - यत्राङ्गिनां संसारिणां मनो यस्य श्रीवीरभगवतः पदे चरणौ तयोश्चिन्तनेन स्मरणमात्रेणैवानेनः पापवर्जितं सत् किलामलतां स्वच्छतां समेति तत्र तदीयवृत्तस्य चरित्रस्यैकमनन्यतया समर्थनं यस्यां सा मे वाक् वाणीयमात्तः सुवर्णानां शोभनवर्णानां भावो ययैतादृशी किन्न समस्तु स्यादेव । यदि-पदेनैकशब्देनामलत्वं स्फटिकत्वं तदावृत्तेनानेकानेकशब्दात्मकेन सुवर्णता किं खलु दुर्लभेति यावत् रलयोरभेदादमरतां देवत्वमेति भव्यानां मन इति च ॥९॥
रज इत्यादि - आविलं मलिनं च रजो यथा पुष्पसमाश्रयेण किल सतां गलस्यालङ्करणाय भवति तथैवेदं मद्वचनमपि किन्नास्तु भवत्येव, येनेदं वीरोदयस्य श्रीमद्वीरप्रभोश्चरितनिर्माणकरणस्य योऽसावुदारविचारः स एव चिहं यस्येत्येतादृक् समस्ति । वक्रोक्तिर्दृष्टान्तश्चालङ्कारः ॥१०॥
लसन्तीत्यादि-अथापि पुनर्यथाऽयो लोहधातुःरसैः पारदादिभिःसंयोगात् सुवर्णत्वमुपैति तथैव निस्सारमप्यस्मद्वचनं येन वचनेनार्हतः परमेष्ठिनो वृत्तस्य चरित्रस्य विधान निर्माणं तदापि स्वीकृतं तदपि भवतु यस्योपयोजनाय स्वीकरणाय सन्तः परदुःखकातरा जना लसन्ति वर्तन्तेऽस्मिन्भूतले, इति शेषः ॥११॥
सतामित्यादि - सतां साऽनिर्वचनीया गुणग्रहणरूपा शुद्धिः सहजेन स्वभावेनानायासेनैव भवति यतस्तेषां बुद्धिर्विचारशक्तिः परोपकारे परेषां प्राणिनामनुग्रह एव निरता तल्लीना भवति यथैषोऽस्मदादीनां दृक्पथमुपगतस्तरुराम्रादिः स उपद्रुतः पाषाणादिनोपहतोऽपि सन् तस्मायङ्गभृते प्राणिने त्रिकालं सर्वदैव यथा स्यात्तथा रसालं सरसं फलं श्रणति ददाति, न तु रुष्टो भवति ॥१२॥ ___ यत्रेत्यादि - यस्य सोधयुक्तिः सदैवान्यगुणाय परगुणग्रहणाय परस्मिश्च गुणसम्पादनाय वा भवति तस्य सूक्तिमजुवागपि सुधेव रुचिरामृतधारेवोपयोगिनी, अथ च सुधेव चूर्णकलिकेव गुणवती यत्रानुरागार्थं प्रीत्यर्थं शोणिमसम्पत्त्यर्थं च समवायहेतोः परस्परं सम्मेलं कर्तुमिदमस्माकं चेतोऽन्तः करणं कर्तृ, तत् हारिद्रवत्वं हारि मनोहरं च तद्रवत्वं चाथवा हरिद्राया इदं हारिद्रं तद्वत्त्वं तावदुपैति ॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388