Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar
View full book text
________________
सररररररररररररररा246रररररररररररररररर त्रैलोक्यस्वामी भवितुमर्हः, तीर्थस्य नायकः, एतादक पुत्रः इष्टोऽस्माकं इच्छाविषयोऽस्ति । यत इह भूतले सतां सज्जनानां स्वप्नवृन्दं कचिक्वाप्यफलं निष्फलं न जायते । वै-इति निश्चये ॥ ५७ - ६१ ॥
वाणीमित्यादि-इत्थमुक्तप्रकारेणामोघा सत्यार्थरूपा च सा मङ्गलमयी पापापेता चेति तामेवं मिष्टां श्रवणप्रियामपि टणी स्वामिनो निजनायकस्य महीपतेस्तस्य मतिमतेविशिष्टबुद्धिशालिन:श्रीमुखानि:सृतामाकर्ण्य श्रुत्वा सा वामोरामे र नोहरे-उरू जङ घे यस्याः सा उत्सङ्गे अङ्के प्राप्तः सुतो यया सेव, कण्टकैः रोमाञ्चैर्युक्ता तनुर्यस्या सा
श्रूणां प्रमोदजलानां संवाहिनी नदी जाता बभूव । यद्यस्मात्कारणात् सुतमात्र एव साधारणोऽपि पुत्रः सुतः सुखदो भवति स एव तीर्थेश्वरः सर्वजनसम्मान्यः स्याच्चेतदा किं पुनर्वाच्यमिति ॥ ६२ ॥ __ तदिहेत्यादि - तत्तस्मात्कारणात् सुराश्च सुरेशाश्च कीदृशास्ते सन् समीचीनो धर्मस्य कर्तव्यनिवर्हणरूपो लेशो मनसि संस्कारो येषां ते । इह कुण्डननाम्नि नगरे प्राप्य समागम्य सदुदयेन शुभकर्मणा कलितं समनुभावितमङ्गं शरीरं यस्यास्तां तत एव वराङ्गी सुन्दरावयवाम् वरस्य देवोपनीतस्य पटहस्य रणः शब्द आद्यः पूर्वसम्भवो यवतै:झल्लरीमर्दलवेणुप्रभृतिशब्दैः कित्रचानिर्वचनीयप्रभावैःश्रेष्ठैश्चतैः पाद्यैश्चरणयोरपणीयजलैरपिनवंनवीनमपूर्वदृष्टं नवस्तवनमिति कृत्वा तत्पूर्वकं तां मुहुश्च नुत्वा नमस्कृत्य ते पुनरिष्टं स्थानं जग्मुः ॥ ६३ ॥
इति चतुर्थ सर्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388