Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar

View full book text
Previous | Next

Page 337
________________ स ररररररररररररग244रररररररररररर मूलेत्यादि - मूलगुणा महाव्रतादयः, आदिशब्देनोत्तरगुणास्तपश्चरणादयस्तत्समन्वितेन रत्नत्रयेण सम्यग्दर्शनज्ञानचारित्रात्मकेन पूर्ण भृतं धर्मनामशकटं च पुन मुक्तिरेव पुरी चिरनिवासयोग्यत्वात्तामुपनेतुं प्रापयितुं वृषभस्य बलीवर्दप्रधानस्य गुणं स्वभावमञ्चन् अनुसरन् तस्य धुरन्धरो भवेदिति ॥ ४२ ॥ दुरिभिनिवेशेत्यादि- दुरभिनिवेशो विरुद्धाभिप्रायो वस्तुस्वरूपादन्यप्रकार: स एव मदस्तं उन्मदयितुंसमर्थत्वात्तेनोद्धुरा उत्थापितमस्तका उद्धता वा कुवादिनः कुत्सितं वदन्तीति ये तोषामेव दन्तिनां हस्तिनां तुल्यधर्मत्वात्तेषां च मदमद्भत्तं परिहर्तमयं बालकः खल निश्चयेन दक्षः समर्थो भवेददीनः कातरतारहित इत्थं केसरी सि भूयादिति । अदयं यथा स्यात्तथेति निधयत्वेन कदाचिदप्यस्मिन् विषये दयां न कुर्यादिति ॥ ४३ ॥ कल्याणेत्यादि - कमलाया लक्ष्म्या आत्मनो यथाऽभिषवो गजैः क्रियते तथास्य कल्याणाभिषवः स्नोनोत्सवः सुमेरोः पर्वतस्य शीर्षे मस्तके पाण्डुकशिलोपरि नाकपतिभिरिन्द्रररं शीघ्रं जन्मसमय एव विमलो निर्मलतासम्पादक: स्याद्भयात् । सोऽपीदृशो वरः सर्वश्रेष्ठो बालकः स्यादिति ॥ ४४ ।। सुयश इत्यादि - अयं चोत्पित्नुर्बालक: सुयश एव सुरभिर्गन्धस्तस्य समुच्चयेन समूहेन विजृम्भितं व्याप्त च तदशेष सम्पूर्णमपि विष्टपं जगद्येन न सोऽत एव च भव्या धर्मात्मानस्त एव भ्रमरास्तैरिह लोक योऽसावभिमत: स्वीकृत इतः कारणात् पुनर्माल्ययोर्माले एव माल्ये तयोडैिक इव युगलवद्भवेत् ॥ ४५ ॥ निजेत्यादि - यश्च बालको विधुरिव चन्द्रमा इव कलाधरत्वात् कलानां स्वशरीरस्य षोडशांशानां क्रमशो धारकश्चन्द्रो भवति, बालकश्च पुनः सर्वासां विद्याकलानां धारक इत्यतः । निजानां शुचीनां पावनानामुज्जवलानां च गवां सूमीनां वाचां च प्रततिभ्यः पङ्क्तिभ्योऽपादानरूपाभ्यः समुत्पत्रस्य वृषो धर्म एवामृतं तस्योरुधारया किलाविकलस्वरूपया सिञ्चन् कौ पृथिव्यां मुदं हर्ष चन्द्रपक्षे कुमुदानां समूहं विवर्धयेदिति ॥ ४६ ॥ विकचितेत्यादि - रविदर्शनाद् यश्य बालको रविरिव विकचितानि प्रसन्नभावं नीतानि भव्यात्मान एव पयोजानि कमलानि येन स । अज्ञानमेवान्धकारो भ्रामकत्वात् तस्य सन्दोहःसंस्काररूपो नष्ट: प्रणाशंगतोऽज्ञानान्धकारो येन सः । स्वस्य महसा तेजसाऽभिकलितो व्याप्तो लोकः समस्तमपि जगद् येन सः। केवलनाम्नो ज्ञानस्यालोक: प्रकाशोऽथ च केवलोऽन्यनिरपेक्ष आलोको यत्र स सम्भवेदिति । रूपकालङ्कार ॥ ४७ ॥ कलशेत्यादि - यश्च कलशयोर्मङ्गलकुम्भयोर्द्विक इव विमलो मलवर्जित इह च भव्यजीवानां मङ्गलं पापनाशनं करोति सः । तृष्णया पिपासया विषयानामाशया चाचुराय दुःखितायामृतस्य जलस्य मरणाभावस्य च सिद्धिं निष्पत्तिं संसारेऽस्मिन् स्वार्थपूर्णेऽपि श्रणति ददाति ॥ ४८ ॥ केलिकलामित्यादि - स बालको महीतले पृथिव्यां मुदितात्मा मुदितः प्रसन्न आत्मा यस्य सः, मीनद्विकवन्मत्स्ययुगलमिवकेलीनांक्रीडानांकला तामाकलयन् अनुभवन्सकललोकं समस्तजीवलोकमतुलतयाऽनुपमतया मुदितं प्रसन्नं कुर्यात् ॥ ४९ ॥ ___अष्टाधिकमित्यादि - यथा त्वया स्वप्ने कमलानां पङ्कजानामष्टाधिकसहस्रं दधानो हृदस्तडागो दृष्टः, तथैवायं बालकः स्वशरीरे सुलक्षणानां शुभचिन्हानामष्टाधिकं सहस्रं धारयिष्यति, किञ्च भविनां संसारिजीवानां सततं क्लमनाशकः क्लमं परिश्रान्तिं नाशयति तच्छीलो भविष्यति ॥ ५० ॥ काल Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388