Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar
View full book text
________________
250
कुत इति प्रश्नः । मोहस्याज्ञानस्य शाप: उदयस्तस्मादित्युत्तरम् । जगतां लोकानां मोहक्षतिर्मोहहानि: किं दुरापा दुष्प्रापेति प्रश्नः ॥ २८ ॥
स्यात्सेत्यादि इह संसारे सा मोहक्षतिरपरागस्य विरक्तस्य पुरुषस्य हृदि चिते विशुद्धया चित्तशुद्धया स्यादित्युत्तरम् अपरागो रागाभावः कुत इति प्रश्नः । परमात्मनि बुद्धिः परमात्मबुद्धिः, तया रागाभाव इत्युत्तरम् । इति परमात्मनीना परमात्मविषयिणी बुद्धिः कुतोऽस्त्विति प्रश्नः । उपायात्परमात्मभक्ति- तपःसंयमादिसाधनात्सुतरामत्यन्तमहीना श्रेष्ठा परमात्मबुद्धिर्भवतीत्युत्तरम् ॥ २९ ॥
राग इत्यादि - रागः कियान् किंपरिमाणोऽस्तीति प्रश्नः । स देहस्य सेवा यस्मिन्निति देहसेव : शरीरपोषणरूप इत्युत्तरम् । देहः कीदृगिति प्रश्न : । एष देहः शठो धूर्तो जडो वेत्युत्तरम् । शठः कथमिति प्रश्नः । अयं देहः पुष्टिं पोषणमितः प्राप्तोऽपि नश्यति विपद्यतेऽतः शठ इत्युत्तरम् । किन्तु, अयं सांसारिको जनस्तदीयवश्यस्तस्य देहस्यैव वशीभूतः ॥ ३० ॥
कुतोऽस्येत्यादि
अयं जनोऽस्य देहस्य वश्योऽधीनः कुतः कस्मात्कारणादस्तीति प्रश्नः । जनस्य तत्त्वबुद्धिर्हेयोपादेयज्ञानं नास्त्यतोऽयं देहवश्यो भवतीत्युत्तरम्। पुनस्तद्धीस्तत्तत्त्वबुद्धिः कुतः स्यात् कस्माद्भवेदिति प्रश्नः । यदि जनस्य चित्तशुद्धिः स्यात्तर्हि तत्त्वबुद्धि: स्यादित्युत्तरवाक्यम् । शुद्धेर्द्वाः द्वारं किमिति प्रश्नः । जिनस्य वाग्वाणी तस्याः प्रयोगस्तदनुकूलाचरणमेव चित्तशुद्धेर्मागे इत्युत्तरम् । यथा रोगोऽगदेन तदौषधेनैव निरेति दूरीभवति तथैवेति दिक् । अत्र रूपकालङ्कारः ॥ ३१ ॥
मान्यमित्यादि अर्हतो वचनमहंद्वचनं जिनवाक्यं मान्यं कुतः समस्तु भवत्विति प्रश्नः । यतो यस्मात् कारणात्तत् अर्हद्वचनं सत्यं यत: कारणात् तत्र वस्तु तत्त्वस्यैव कथनं भवेदित्युत्तरम् । तस्मिन्नर्हद्वचनेऽसत्यस्याभाव: कुत इति प्रश्नः । तदीये उक्त कथने विरोधभावो नास्त्यतस्तन्मान्यमस्तीत्यर्थः ॥ ३२ ॥
-
-
किमित्यादि तत्रार्हद्वचने, न विरोधोऽविरोधस्तस्यः भावः किं कथं जीयाद्विद्येतेति प्रश्नः । यतो हि तत्र विज्ञानतः सन्तुलितः प्रभावः वैल्यविशिष्टज्ञानेन यथोचितप्रभावोऽतोऽविरोध इत्युत्तरम् । अहो देव्यः, इह लोके या प्रणीतिर्व्यवहारो गतानुगत्यैवान्योन्यानुकरणेनैव भवति सा प्रणीतिः कल्याणकारी मङ्गलकरी न जायते
॥ ३३ ॥
-
एवमित्यादि एवमित्थं रुचिवेदने इच्छाज्ञाने विज्ञाश्चतुरास्तादेव्य एतां मातरं सुविश्रान्तिं विराममभीप्सुं लब्धुमिच्छ्रं विज्ञाय विशश्रमुः प्रश्नाद्विरता जाता: । हि यतोऽत्र लोकेऽगदोऽपि मित: परिमित एव सेव्यः साम्प्रतमुचितं भवतीति शेषः । अर्थान्तरन्यासः अलङ्कारः ॥ ३४ ॥
अवेत्येत्यादि एका देवी विवेकाद् भुक्तेर्भोजनस्य समयमवेत्य ज्ञात्वा मातुरग्रे नानामृदुव्यञ्जनपूर्ण विविधमिष्टाहारसहितममत्रं पात्रं प्रदधार धृतवाती । एवं निजं कौशलं चातुर्यं प्रकटीचकार । उत्प्रेक्षालङ्कारः ॥३५॥
मातेति - माता तदीयं भोजनसम्बन्धि रसं समास्वाद्यानुभूय यावत्सुतृप्तिं समगाज्जगाम तावदन्या देवी मृदीयः कोमलं ताम्बूलं प्रददौ । यत्प्रकृतानुरक्ति प्रकृत्यनुकूलं वस्तु तत् प्रसत्तिप्रदं प्रसाददायकं भवति ॥ ३६ ॥ यदेत्यादि
भोजनान्ते यदाम्बा, उपसान्द्रे गृहोद्याने प्रविहर्तुमारेभे तदा काचिद्देवी सुकरावलम्बा तया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388