Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar

View full book text
Previous | Next

Page 359
________________ Wa मुधेश्वरस्य प्रतिपत्तिहेतवे मुहुस्त्वया सम्पठितः किलामूलगुणादिसमन्वितमृगीद्दशश्चापलता स्वयं या मृदुपल्लवरीतिधारिणी मृदुपल्लवतां वाचः मृत्युं गतो हन्त जरत्कुमारैमृत्त्वं तु संज्ञास्विति पूज्यपादः मेतार्यवाक् तुङ्गितसन्निवेश: मेरोर्यदौद्धत्यमिता नितम्बे मोहप्रभावप्रसरप्रवर्ज मोर्यस्थले मण्डिकसंज्ञयान्यः मौर्यस्य पुत्रमथपौत्रमुपेत्य (य) यज्ज्ञानमस्तसकलप्रतिबन्धियज्ञार्थमेते पशवो हि सृष्टाः यत्कृष्णवर्त्मत्वमृते प्रतापयत्खातिकावारिणि वारणानां यतस्त आशीतलतीर्थमापुयत्सम्प्रदाय उदितो वसनयतोऽतिवृद्धं जडधीश्वरं सा यतोऽभ्युपात्ता नवपुष्पतातिः यतो मातुरादौ पयो भुक्तवान् यत्र श्राद्धेऽपि गोमांसयत्राप्यहो लोचनमेमि वंशे यत्रानुरागार्थमुपैति चेतो यथा तदीयोदरवृद्धिवीक्षा यथा दुरन्तोच्चयमभ्युपेता यथा रवेरुद्रमनेन नाशो यथा सुखं स्यादिह लोकयात्रा यथा स्वयं वाञ्छति तत्परेभ्यः यथेच्छमापृच्छत भो सुदेव्यः यथैति दूरेक्षणयंत्रशक्तिया - u266 arrrrrrrrr 16 यदग्रिसिद्धं फलपत्रकादि 30 यदभावे यन्त्र भवितुमेति यदस्ति वस्तूदितनामधेयं यदाऽवतरितो मातुयदा समवयस्केषु यदीयसम्पत्तिमनन्यभूतां यदेतदीक्षे जगतः कुवृत्तं यद्देशवासिनां पुण्यं 11 यदोपसान्द्रे प्रविहर्तुमम्बा 22 यद्वा सर्वेऽपि राजानो यद्वा स्मृतेः साम्प्रतमर्थजाति: यन्मार्दवोपदानायोयस्यानुकम्पा हृदि तूदियाय यस्यानु तद्विप्रसतामनीकं - या पक्षिणी भूपतिमानसस्ये या पत्नीकदम्बराज यासामरूपस्थितिमात्मनाऽऽह 2 30 यां वीक्ष्य वैनतेयस्य 48 युतोऽग्निनाभूतिरिति प्रसिद्धः 5 युवत्वमासाद्य विवाहितोऽपि 17 ये केऽपि सम्प्रति विरुद्धधियो येषां विभिन्न विपणित्वमनन्यये स्पष्टशासनविदः खलु योऽकस्माद्भयमेत्यपुंसकतया योगः सदा वेदनया विधेः स योऽभ्येति मालिन्यमहो न जाने यो वाऽन्तरङ्गे निजकल्मषस्य यः क्षत्रियेश्वखरैः परिधार19 रङ्गप्रतिष्ठा यदि वर्णभङ्गी रजो यथा पुष्पसमाश्रयेण रतिरिव च पुष्पधनुष : 209 रत्नानि तानि समयत्रय Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388