Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar
View full book text
________________
15
25
35
34
CTTTTTTTTTTTTTTTT269 CITITUTO शिरो गुरुत्वान्नतिमाप भक्ति
25 श्रेणी समन्ताद्विलसत्यलीनां शिवद्विषः शासनवत्पतङ्ग
24 श्रेष्ठिनोऽप्यर्हद्दासस्य शिवश्रियं यः परिणेतुमिद्धः
श्लोकन्तु लोकोपकृतौ विधातुं शीतातुरैः साम्प्रतमाशरीरं
श्वभ्रंरुषा लुब्धकताबलेन शीतातुरोऽसौ तरणिर्निशायां
32
क्षोत्रवद्विरलो लोके शीतं वरीवर्ति विचारलोपि
(स) शुक्ते मौक्तिकवत्तस्याः
स आह भो भव्य पुरुरवाङ्गशुश्रूषूणामनेका वाक्
सग्रन्थिकन्थाविवरात्तमारुतैशृणु प्रवित् सिंहसमीक्षणेन
सगरं नगरं त्यक्त्वा
स चात्मनोऽभीष्टमनिषटश्मश्रू स्वकीयां वलयन् व्यभावि
सचेतनाचेतनभेदभिन्नं श्यामास्ति शीताकुलितेति
29
सज्झानैकविलोचन श्रिया सम्वर्धमानन्त
सतामहो सा सहजेन शुद्धिः श्रिये जिनः सोऽस्तु यदीयसेवा
सताऽर्हताऽभ्येत्य विधेर्विधानं श्रियं मुखेऽम्बा लियमत्र नेत्रयोः
40
सत्यसन्देशसंज्ञस्यै श्रीगेन्दुकेलौ विभवन्ति तासां
38
सत्यानुकूलं मतमात्मनीनं श्रीगोवरग्रामिवसूपयुक्त
सत्त्वेषु मैत्री गुणिषु प्रमोद श्रीजिनपदप्रसादादवनौ
434 सत्त्वेषु सनिगदता करुणाश्रीतालवृन्तभ्रमणं यदायुः
सदनेकसुलक्षणान्वितिश्रीधातकीये रजताचलेऽहं
सदाऽऽत्मनश्चिन्तनमेव वस्तु श्रीभद्रबाहुपदपद्ममिलिन्द
सदुक्तये दातुमिवायनं सा श्रीभारतं सम्प्रवदामि शस्त
सदंकुराणां समुपायने नुः श्रीमङ्गलावत्यभिधप्रदेश
11 26 सद्भिः परैरातुलितं स्वभावं श्रीमतो वर्धमानस्य
10 1 सद्योऽपि वशमायान्ति श्रीमान् श्रेष्ठिचतुर्भुज- प्रत्येक सर्ग के अन्त में सनाभयस्ते त्रय एव यज्ञाश्री विश्वनन्द्यार्यमवेत्य
11 15 सन्तः सदा समा भान्ति श्रीवीरदेवस्य यशोऽभिरामं
13 12
सन्तापितः संस्तपनस्य पादैः श्रीवीरदेवेन तमामवादि
सन्ति स्वभावात्परतो न यावाश्री वीरसन्देशसमर्थनेयं
सन्धूपधूमोत्थितवारिदानां श्री वीरादासहस्राब्दी
सन्मार्जिता प्रोञ्छनकेन तस्याः श्री सिन्धुगङ्गान्तरतः स्थितेन
सप्तच्छदाऽऽम्रोरुकचम्पकोपश्रुताधिगम्यं प्रतिपद्य वस्तु
सप्तद्वयोदारकुलङ्कराणां 18
सप्तप्रकारत्वमुशन्ति भोक्तुः श्रुती सुशास्त्र श्रवणात्पुनीते
सततं सुगीत तीर्थों श्रुतं विगाल्याम्बु इवाधिकुर्या
197 454
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388