Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar
View full book text
________________
सुरसार्थपतिं तमात्मन: सुरसार्थैः संसेव्यो
सुरशैलमुपेत्य ते पुनसुवर्णमूर्तिः कवितेयमार्या सुवृत्तभावेन च पौर्णमास्य
सुवृत्तभावेन समुल्लसन्तः सूचीक्रमादञ्चति कौतुकानि सूपकार इवाहं यं
सूर्यवंशीय भूपालो
सूर्यस्य धर्मत इहोत्थितमस्ति सूर्योदये सम्विचरेत् पुरोद्दक् सेनापतिर्गङ्गराज
सेनावनादीन् गदतो निरापद् सेवन्त एवन्तपनोष्मतुल्यसोऽसौ त्रिखण्डाधिपतामुपेतो सोऽसौ स्वशिष्यगुरुगौतमसौधाग्रलग्नबहुनीलमणिसौन्दर्यमेतस्य निशासु द्रष्टु सौर भावगतिस्तस्य सौवर्ण्यमुद्वीक्ष्य च धैर्यमस्य संगालिते वारिणि जीवनन्तु संरक्षितुं प्राणभृतां महीं स संविदन्नपि संसारी
स्तम्भा इतः सम्प्रति खातिका
स्तनं पिबन् वा तनुजोऽस्थान श्रीपुरुषाख्येन
स्नाता इवाभुः ककुभः प्रसन्नाः स्नानाऽऽ चमादिविधिमभ्युपस्नेहस्थितिर्दीपक वज्जनेषु स्फटिकाभकपोले विभोस्फुटमार्तवसम्विधानत: स्फुरत्पयोजातमुखी स्वभावा स्मरः शरधस्ति जनेषु कोपी स्यात्सापरागस्य हृदीह शुद्धया स्यूति: पराभूतिरिव ध्रुवत्वं स्वचेष्टितं स्वयं भुंक्ते
Jain Education International
7
4
7
1
2
1
20
22
15
19
18
15
19
9
11
21 2
2
6
3
19
16
10
13
16
142227 o
15
3
21
21
5
19
10
271
28
53
17
27
4
14
221 222 22
34
27
43
26
50
23
31
19
24
45
42
41
2
29
11
5
4
17
w a B wa 28 1 2 3 EL
37
51
16
41
36
37
6
13
29
16
13
स्वतो हि संजृम्भितजातस्वप्नेऽपि यस्य न करोति स्वमात्रामतिक्रम्यस्वमुत्तमं सम्प्रति मन्यमानो स्वयं शरच्चामरपुष्पिणीयं स्वराज्यप्राप्तेय धीमान् स्वरोटिकां मोटयितुंहि शिक्षते स्वर्गप्रयाणक्षण एव पुत्रस्वर्गादिहायातवतो जिनस्य स्वर्गंगतोऽप्येत्य पुनर्द्विजत्वं स्ववाञ्छितं सिध्यति येन स्वस्वान्तेन्द्रियनिग्रहैकविभवो स्वस्थितं नाञ्जनं वेत्ति स्वाकूतस्योत्तरं सर्वस्वामी दयानन्दरवस्तदीयस्वार्थाच्युतिः स्वस्य विनाशस्वीयां पिपासां शमयेत्परा
(ह) हन्तास्मि रे त्वामिति भावहरियव्वरसि: पुत्री हरये समदाज्जिनं यथा हरिषेणरचितबृहदाख्याने हरे: प्रिया सा चपलस्वभावा हारायतेऽथोत्तमवृत्तमुक्ताहिमारिणा विग्रहमभ्युपेतः हिमालयोल्लासिगुणः स एष हिंसायाः समुपेत्य शासनविधिं हिंसा स दूषयति हिन्दुरियं हृषीकाणि समस्तानि हे गौतमान्तस्तव की गेष हे तात जानूचितलम्बबाहो हेतुर्नरद्वारि समागमाय हेनाथ केनाथ कृतार्थिनस्तु हे पितोऽयमितोऽस्मकं हे साधवस्तावदबाधवस्तु
हंसस्तु शुक्लोऽसृगमुष्य
For Private & Personal Use Only
12
18
16
17
21
11
9
18
4
11
9
16
10
15
18
17
9
FUTAM TO NON ∞ + m in ∞ ∞ ∞ a
11
15
7
17
3
1
9
2
16
22
8
14
3
5
18
8
18
19
~ ∞ ∞ ∞ ∞ ∞ ^ ^ = ∞ F
2
58
18
4
18
39
9
8
27
9
11
28
7
4
57
11
3
16
47
14
39
17
24
33
7
27
13
31
21
11
3
1
42
20
12
www.jainelibrary.org

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388