Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar

View full book text
Previous | Next

Page 381
________________ 10 0 0 0 Trrrrru u2881 इन्द्रियाणि विजित्यैव जगज्जेतृत्वमाप्नुयात् । उच्छालितोऽर्काय रज:समूह: पतेच्छिरस्येव तथायमूहः । कृतं परस्मै फलति स्वयं तनिजात्मनीत्येव वदन्ति सन्तः ।। उन्मार्गगामी निपतेदनच्छे उपद्रुतोऽप्येष तरु रसालं फलं शृणत्यङ्गभूते त्रिकालम् । ऋते तमः स्यात्क्क रवः प्रभावः । ऋद्धि वारजनीव गच्छति वनी । एवं तु षड्द्रव्यमयीयमिष्टिर्यतः समुत्था स्वयमेव सृष्टिः । एषाऽमृतोक्तिः स्फुटमस्य पेया । किनाम मूल्यं बलविक्रमस्य । कों चकाराहिपतेर्न धाता । कर्तव्यमञ्चेत्सततं प्रसन्नः । कलिर्नु वर्षावसरोऽयमस्तु । कस्मै भवेत्कः सुखदुःखकर्ता स्वकर्मतोऽङ्गी परिपाकभर्ता । किं कदैतन्मयाऽबोधि कीद्दशी मयि वीरता । किमु सम्भवतान्मोदो मोदके परभक्षिते ।। कोषैकवाञ्छामनुसन्दधाना वेश्यापि भाषेव कवीश्वराणाम् । गतं न शोच्यं विदुषा समस्तु गन्तव्यमेवाश्रयणीयवस्तु । को नाम वाञ्छेच्च निशाचरत्वम् गन्तुं नभोऽवाञ्छदितोऽप्यधस्तात् । गायक एव जानाति रागोऽत्रायं भवेदिति । गुणभूमिर्हि भवेद्विनीतता । गुणं जनस्यानुभवन्ति सन्तः । गुणं सदैवानुसरेदरोषम् ।। ग्रामा लसन्ति त्रिदिवोपमानाः । जलेऽब्जिनीपत्रवदत्र भिन्नः सर्वत्र स ब्राह्मणसम्पदङ्गः । जित्वाऽक्षाणि समावसेदिह जगज्जेता स आत्मप्रियः । जीयादनेकान्तपदस्य जातिः ।। झज्झानिलोऽपि किं तावत् कम्परोन्मेरुपर्वतम् ? तच्चन्द्राश्मपतत्पयोधरमिषाच्चन्द्रग्रहो रोदिति । तपोधनश्चाक्षजयी विशोकः न कामकोपच्छलविस्मयौकः । शान्तेस्तथा संयमनस्य नेता स ब्राह्मणः स्यादिह शुद्धचेताः तकें रुचिं किन्न समुद्धरेयम् ? Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388