Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar
View full book text
________________
COM
हररररररररररररर|289 तुल्यावस्था न सर्वेषाम् । त्रयात्मिकाऽतः खलु वस्तुजातिः । त्रिविष्टपं काव्यमुपैम्यहहन्तु । दत्ता अहिंसाविधये किलापः दधाम्यहं सम्प्रति बालसत्त्वं वहनिदानीं जलगेन्दुतत्त्वम् । द्दग्देवतानामपि निर्निमेषा । दैवं निहत्य यो विजयते तस्यात्र संहारकः कः स्यात् ? दोषानुरक्तस्य खलस्य चेश काकारिलोकस्य च को विशेष: द्राक्षेव याऽऽसीन्मृदुता-प्रयुक्ता । धर्मानुकूला जगतोऽस्तु नीतिः ।। धर्मेऽथात्मविकासे नैकस्यैवास्ति नियतमधिकारः । योऽनुष्ठातु यतते सम्भाल्यतमस्तु स उदारः । न काचिदन्या प्रतिभाति भिक्षा । न कोऽपि कस्यापि बभूव वश्यः । न नामलेशोऽपि च साधुतायाः । नम्रीभवन्नेष ततः प्रयाति हियेव संल्लब्धकलङ्कजातिः । न यामिनीयं यमभामिनीति । नरो नरीतर्ति कुचोष्मतन्त्रः । नव्यां न मोक्तु मशकत्सहसात्र पूतः । नानाविधानेकविचित्रवस्तु स ब्राह्मणो बुद्धिविधानिधानः । नारी बिना क नुश्छाया नि:शाखस्य तरोरिव । नार्थस्य दासो यशसश्च भूयात् । नित्यं य पुरुषायतामदरवान् वीरोऽसकौ सम्प्रति । निनादिनो वारिमुचोऽप्युदाराः ।। निमित्तनैमित्तिकभावतस्तु रूपान्तरं सन्दधदस्ति वस्तु । । निम्बादयश्चन्दनतां लभन्ते श्रीचन्दनद्रोः प्रभवन्तु अन्ते । निशाचरत्वं न कदापि यायात् । निहन्यते यो हि परस्य हन्ता पातास्तु पूज्यो जगतां समस्तु । किमङ्ग न ज्ञातमहो त्वयैव द्दगञ्जनायाङ् गुलिरञ्जितैव ॥ नीलाम्बरा प्रावृडियं च रामारसौघदात्री सुमनोभिरामा । नृलोकमेषा ग्रसते हि पूतना परस्य शोषाय कृतप्रयलं काकप्रहाराय यथैव रत्नम् । शिरस्याघात एव स्याद्दिगान्ध्यमिति गच्छतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388