Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar
View full book text
________________
रत्नांशकैः पञ्चविधैर्विचित्र: रथाङ्गिनं बाहुबलिः स एकः रमयन् गमयत्वेष
रमा समासाद्य भुजेन सख्या राज मातुरुत्सङ्गे रविणा ककुबिन्द्रशासिका रविरयं खलु गन्तुमिहोद्यत: रविर्धनुप्राप्य जनीमनांसि रवेर्दशाशापरिपूरकस्य
रसायनं काव्यमिदं श्रयामः रसैर्जगत्प्लावयितुं क्षणेन
रसं रसित्वा भ्रमतो वसित्वा रागः कियानस्ति स देहसेवः राजगृहाधिराजो यः राजपुर्या अधीशानो
राजवर्गमिहेत्येवं
राजा तुजेऽदात्तदहो निरस्य राज्यमेतदनर्थाय
राज्यं भुवि स्थिरं काऽऽसीत्
रात्रौ यदभ्रं लिहशाल शृङ्गरुचा कचानाकलयञ्जनीरूपं प्रभोरप्रतिमं वदन्ति रेखैकिका नैव लघुर्न गुर्वी रेभे पुनश्चिन्तयितुं स एष
(ल)
लक्ष्मीं मदीयामनुभावयन्तः लतेव सम्पल्लवभावभुक्ता लब्ध्वेमं सुभगं वीरो लभेत मुक्तिं परमात्मबुद्दि: ललाटमिन्दुचितमेव तासां लसन्ति सन्तोऽप्युपयोजनाय लुतं समन्वेषयितुं प्रदावलोकत्रयैकतिलको
Jain Education International
13
18
22
21
8
6
6
9
3
1
4
4
5
15
15
15
11
8
8
2
9
12
144013
19
2 3 3 4 5 184
14
267 C
5
3
37
17
8
39
33
28
3
22
9
वणिक्पथः काव्यतुलामपीति वणिक्पथस्तूपितरत्नजूटा वदत्यपि जनस्तस्यै वनराजचतुष्टयेन
वन्या मधोः पाणिधृतिस्तदुक्तं वर्धमानादनभ्राजवसन्तसम्राविरहादपतुं
वसुन्दरायास्तनयान् विपद्य वस्तुता नैकपक्षान्त: वस्तुतो यदि चिन्त्येत वस्त्रेण वेष्टितः कस्माद् वहावशिष्टं समयं न कार्यं वाचां रुचामेघमधिक्षिपन्तं वाढं क्षणे चोपनिषत्समर्थे वाणीव यासीत्परमार्थदात्री वाणीमित्थममोघमङ्गलमयी वाणीं द्वादशभागेषु वातवसनता साधुत्वायेति वातोऽप्यथातोऽतनुमत्तनूनावातं तथा तं सहजप्रयातं वात्युच्चलत्केतुकरा जिनाङ्का वामानां सुवलित्रये विषमता
19
33 वाहद्विषन् स्वामवगाहमानविकचितभव्यपयोजो
28
विजनं स विरक्तात्मा
विजृम्भते श्रीनमुचिः प्रचण्डः विद्युच्चौरोऽप्यतः पञ्च विनयेन मानहीनं
28 L M M 4 4 2 3 4 5 00
24
30
16
24
53
13
44
45
27
23
44
28
1 MIN ≈ 83
25
27
11
25
लोकत्रयोद्योति पवित्रवित्तिलोकोपकारीणि बहूनि कृत्वा लोकोऽयमाप्नोति जडाशयत्वं लोकोऽयं सम्प्रदायस्य
40
(व)
For Private & Personal Use Only
6
18
4
10
228703
2018 8 L ~ ~ ~ ~ √
6 3 2 9
6
13
4
4
10
10
10
∞ m ∞ m
18
13
18
3
4
16
12
19
2
2
12
9
15
8
16
4
10
6
15
22
26
36
19
14
38
5
11
18
30
14
37
24
56
18
62
7
31
28
34
35
49
49
47
24
12
26
39
www.jainelibrary.org

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388