Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar

View full book text
Previous | Next

Page 358
________________ रररररररररररररररर|26रररररररररररररर प्रीतिमात्रावगम्यत्वात् 37 मध्येसभं गन्धकुटीमुपेतः प्रोद्घाटयेन्नैव परस्य दोषं १ मनुष्यता ह्यात्महितानुवर्ति प्रौढिं गतानामपि वाहिनीनां मनोऽङ्गिनां यत्पदचिन्तनेन (ब) मनोऽधिकुर्यानतु बाह्यवर्गः बबन्ध काचित्कबरौं च तस्याः मनोरथारुढतयाऽथवेतः बभूव कस्यैव बलेन युक्त 48 मनोवचः कायविनिग्रहे बभूव तच्चेतसिं एष तर्कः मनोवचोऽङ्गैः प्रकृतात्मशुद्धिबलः पिताम्बास्य च 12 मनोऽहिवद्वक्रिमकल्पहेतु बहुकृत्वः किलोपात्तो मन्दत्वमेवसभवत्तु यतीश्वबिम्बार्चनञ्च गृहिणोऽपि ममाऽमृदुगुरकोऽयं बीजादगोऽगाद् द्रुतबीज एव मयाऽम्बुधेमध्यमतीत्य बृहदुत्रतवंशशालिनः मल्लिका महिषी चासीत् (भ) महात्मनां संश्रुतपादपानां भर्ताऽहमित्येष वृथाभिमानः महीपतेर्धाम्नि निजेङ्गितेन भवन्ति ताः सम्प्रति नाट्य महीमहाङ्के मधुबिन्दुवृन्दैः भविष्यतामत्र सतां गतानां महीशूराधिपास्तेषां भवेच्च कुर्याद्वधमत्र भेदः .. माकन्दवृन्दप्रसवाभिसर्तुः भाष्ये निजीये जिनवाक्यसार माऽगा विषादं पुनरप्युदारभुजङ्गतोऽमुष्य न मन्त्रिणोऽपि माचिकव्वेऽपि जैनाऽभूभुवने. लब्धजनुषः माता जयन्ती च पिता च देवभूतं तथा भावि खपुष्पवद्वा 6 माता समास्वाद्य रसं तदीयं भूत्वा कुमारः प्रियमित्रनामा 11 - 33 . मातुर्मनोरथमनुप्रविधानदक्षा भूत्वा परिव्राट् स गतो महेन्द्र- 1 11 मातुर्मुखं चन्द्रमिवैत्य हस्तौ भूपाला: पालयन्तु 22 41 मानोन्नता गृहा यत्र भूमावहो वीतकलङ्कलेश: मान्यं कुतोऽर्हद्वचनं समस्तु भूमिदानं चकारापि मार्गशीर्षस्य मासस्य भूमिपालेष्विवामीषु मार्तण्डतेजः परितः प्रचण्ड भूयो भुवो यत्र हृदा विभिन्न 1 37 मासं चतुर्मासमथायनं वा भो भो प्रपश्यत पुनीतपुराण मितम्पचेषूत किलाध्वगेषु मित्रस्य दुःसाध्यमवेक्षणं तु मक्षिकावज्जना येषां मुकुलपाणिपुटेन रजोऽब्जिनी मदनमर्मविकाससमन्वितः मुखश्रियः स्तेयिनमैन्दवन्तु मद्याङ्गवद्भूतसमागमेभ्य मुद्नेषु कङ्कोडुकमीक्षमाण २ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388