Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar

View full book text
Previous | Next

Page 361
________________ 31 5 Crrrrrrrrrrr0268 CONTRO विनापि वाञ्छां जगतोऽखिल-- 13 13 वीरस्य वर्त्मनि तकै: समकारि 22 विनोदपूर्णो झषयुग्मसम्मितिः वीरस्य विक्रममुपेत्य तयोः विपदे पुनरेतस्मिन् वीरस्य शासनं विश्वविपन्निशेवाऽनुमिता भुवीतः वीरबलाहकतोऽभ्युदियाय विभूतिमत्त्वं दधताप्यनेन 13 वीरेण यत्प्रोक्तमद्दष्टपारविभेति मरणाद् दीनो वीरोक्तमनुवदति विमलाङ्गजः सुद्दष्टिचरोऽपि 37 वीरोदयं यं विदधातुमेव वृत्तं तथायोजनमात्रमञ्च विमानवद्यः सुरसार्थसंस्तवः वृथाभिमानं व्रजतो विरुद्ध वियोगिनामस्ति च चित्तवृत्तिः विरहिणी परितापकरोऽकरो वृता श्रयन्तः कुकविप्रयातं वृद्धस्य सिन्धोः रसमाशु हत्वा विरोधिता पञ्जर एव भाति ___40 विलोक्यते हंसरवः समन्तात् वृद्धानुपेयादनुवृत्तबुद्धया । वृद्धिर्जडानां मलिनैर्धनैर्वा विलोक्य वीरस्य विचारवृद्धि वेदाम्बुधेः पारमिताय मह्नां विवर्णतामेव दिशन्प्रजास्वयं 22 वेश्यासुता भ्रातृविवाहितापि विवाहितो भ्रातृजयाङ्गभाजा 17 18 वेषः पुनश्चाङ्करयत्यनङ्ग12 विशदांशुसमूहाश्रितमणि वैमुख्यमप्यस्त्वभिमानिनीनां विशाखनन्दी समभूद् भ्रमित्वा वैशाखशुक्लाभ्रविधूदितायां विशाखभूतिर्नभसोऽत्र जात: 11 17 वैशाल्या भूमिपालस्य विश्वस्य रक्षा प्रभवेदितीय 1 वोढा नवोधामिव भूमिजातविशाखभूतेस्तनयो विशाख वोढार एवं तव थूत्कमेते विष्णुचन्द्रनरेशस्या वंशश्च जातिर्जनकस्य मातुः विष्णुवर्धनभूपस्य वंश्योऽहमित्याद्यभिमानविस्तारिणी कीर्तिरिवाथ व्यासर्षिणाथो भविता पुनस्ता: विहाय मनसा वाचा 21 व्यासोपसंगृहीतत्वं वीक्ष्येद्दशीमङ्गभृतामवस्था 13 (श) वीणायाः स्वरसम्पतिं शक्तोऽथवाऽहं भविता वीतभयपुराधीश 21 शपन्ति क्षुद्रजन्मानो वीरचामुण्डराजश्च शरीरतोऽसौ ममताविहीनः शशिनाऽऽप विभुस्तु काञ्चनवीरता शस्त्रिभावश्चेद् 29 शस्त्रोपयोगिने शस्त्रवीर त्वमानन्दभुवामवीरः 5 शाखिषु विपल्लवत्वमथेतत् वीरस्तु धर्ममिति यं परितो शिखावलीढाभ्रतयाऽप्यटूटा वीरस्य गर्भेऽभिगमप्रकार 4 2 शरीरहानिर्भवतीति वीरस्य पञ्चायुतबुद्धिमत्सु 20 40 1446 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388