Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar

View full book text
Previous | Next

Page 353
________________ CC कौशम्ब्या नरनाथोऽपि क्षणोत्तरं सन्निधिमाजगाम क्षुधादिकानां सहनेष्वशक्तान् क्षुल्लिकात्वमगाद्यत्र क्षेत्रभ्य आकृष्य फलं ख लेषु (ख) खङ्गेनायसनिर्मितेन न हतो खलस्य नक्तमिवाधवस्तु खारवेलोऽस्य राज्ञी च (ग) गङ्गातरङ्गायितसत्वराणि गणी बभूवाचल एवमन्यः गतमनुगच्छति यतोऽधिकांश : गतागतैर्दोलिककेलिकायां गतानुगतिकत्वेन गतेर्निमित्तं स्वसु पुद्गलेभ्यः गतं न शोच्यं विदुषा समस्तु गत्वान्तिकं धर्मसुधां पिपासुः गत्वा पृथक्त्वस्य वितर्कमारा गत्वा प्रतोलीशिखराग्रलग्ने गर्जनं वारिदस्येव गर्भस्य षण्मासमधस्त एव गर्भार्भकस्यैव यश: प्रसारै: गाम्भीर्यमन्तःस्थशिशौ गार्हस्थ्य एवाभ्युदितास्ति गुणो न कस्य स्वविधौ प्रतीतः गुरुमभ्युपगम्य गौरवे गुरोर्गुरूणां भवतो निरीक्षा गृहस्थस्य वृत्तेरभावो ह्मकृत्य गृहीतं वस्त्रमित्यादि गोऽजोष्ट्रका वेरदलं चरन्ति ग्रीष्मे गिरेः श्रङ्गमधिष्टितः (घ) घटः पदार्थश्च पटः पदार्थः Jain Education International 15 5 8 7 2 18 17 21 16 1 15 13 14 10 4 10 19 14 11 12 2 15 6 6 6 9 17 7 5 16 13 19 12 19 1260 22 2 19 36 12 30 21 32 232 233 20 10 39 21 17 37 34 38 34 1 1 3 6 6 3 22 4 19 35 11 35 15 घनैः पराभूत इवोडुवर्ग: धूकाय चान्ध्यं दददेव भास्वान् (च) चकार काचिद् युवतिः सुलास्यं चकारं शय्यां शयनाय तस्याः चकास्ति वीकासजुषां वराणाम् चचाल द्रष्टं तदतिप्रसङ्ग चचाल यामिलामेषो चतुर्गुणस्तत्र तदाद्यसार चतुष्पदेषूत खगेष्वगेषु चन्द्रप्रभं नौमि यदङ्गसार चन्द्रमौलेस्तु या भार्या चम्पाया भूमिपालोऽपि चाञ्चल्यमक्ष्णोरनुमन्यमाना चित्तेशयः कौ जयतादयन्तु चिन्तिन्तं हृदये तेन चेत्कोऽपि कर्तेति पुनर्यवार्थं चैत्रशुक्लपक्षत्रिजयायां चौहानवंशभृत्कीर्ति (छ) छत्राभिधे पुर्यमुकस्थलस्य छाया तु मा यात्विति पादलग्ना छायेव सूर्यस्य सदानुगन्त्री (ज) जगतत्त्वं स्फुटीकर्तुं जगत्त्रयानन्दद्दशाममत्रं जनी जनं त्यक्तु मिवाभिजनी समाजादरणप्रणेतु जनैर्जरायामपि वाञ्छयते रहो जनोऽखिलो जन्मनि शूद्र एव जनोऽतियुक्तिर्गुरुभिश्च संस जलनिधिरिव गम्भीरः जलेsब्जिनीपत्रवदत्र भिन्न For Private & Personal Use Only 4 19 5 5 ∞ 7-45 m to a 1 008 ~ m = ∞ m 2 2 2 2 5 9 13 15 18 17 1 15 15 3 4 10 19 6 15 123 20 13 10 13 9 6 9 17 9 4 14 18 38 42 27 14 9 27 3 41 18 23 18 28 42 38 35 17 15 15 22 10 17 7 35 8 51 40 www.jainelibrary.org

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388