Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar
View full book text
________________
24
18
34
14
Carrrrrrr एकं विहायोद्वहतोऽन्यदङ्गं एकः सुरापानरतस्तथा बत एणोयात्युपकाण्डकाधर एतद्धर्मानुरागेण एतद्वचोहिमाक्रान्त एतस्य वै सौधपदानि पश्य एतस्याखिलपत्तनेषु एताद्दशीयं धरणौ व्यवस्था एवं पर्यटतोऽमुष्य एवं पुरुर्मानवधर्ममाह एवं विचार्याथ बभूव भूय एवं समुल्लासितलोकयात्रः एवं समुत्थाननिपातपूर्णे एवं सुविश्रान्तिमभीप्सुमेतां एषोऽखिलज्ञः किमु येन सेवा
(क) कथमस्तु जडप्रसङ्गता कदाचिच्चेद्भुवो भाल कन्दुः कुचारकारधरो युवत्या कन्याप्रसूतस्य धनुःप्रसङ्गतः कबरीव नभोनदीक्षिता करत्रमेकतस्तात कर्णाटकस्थलमगात् स तु कर्णेजपं यत्कृतवीनभूस्त्वं कलकृतामिति झंकृतनूपुरं कलशद्विक इव विमलो कलाकन्दतयाऽऽह्नादि कल्याणाभिषवः स्यात् कवित्ववृत्येत्युदितो न जातु कश्चित्त्वसिद्धमपि पत्रफला कस्यापि नापत्तिकरं यथा स्यात् कस्मै भवेत्कः सुखदुःखकर्ता काचिद् भुजेऽदादिह बाहुबन्धं
|259 Currrrrrrr 30 काठिन्यं कुचमण्डलेऽथ
कान्तालता वने यस्मात् कामारिता कामितसिद्धये नः कारयामासतुर्लोक
कालेन वैषम्यमिते नृवगें 32 काशीनरेश्वरः शंखो 47 काँश्चित्पटेन सहितान्समु
किन्तु वीरप्रभुर्वीरो किनानुगह्णाति जगज्जनोऽपि किमत्र नाज्ञोऽञ्चति विद्विधा
किमन्यैरहमप्यस्मि 40 किमस्मदीयबाहुभ्यां
किमेवमाश्चर्यनिमग्नचित्ताः
किमु राजकुलोत्पन्नो 18 किलाकलङ्कार्थमभिष्टवन्ती
किं छाग एवं महिषः किम 131 35 किं तत्र जीयादविरोधभाव:
5 33 11 किं राजतुक्तोद्वाहेन
8 43 37 कीद्दक् चरित्रं चरितं त्वनेन
कुचं समुद्घाटयति प्रिये स्त्रिया: कुतोऽपहारो द्रविणस्य दृश्यते कुतोऽस्य वश्यो न हि तत्त्वबुद्धि 5 कुर्यान्मनो यन्महनीयमञ्चे कुशीलवा गल्लकफुल्लकाः कुसुमाञ्जलिवद्वभूव साम्बु कूपादिसंखननमाह च कोऽपि कृत्वा जन्महोत्सवं
कृपावती पान्थनृपालनाय 11 कृमिघुणोऽलिर्नर एवमादि 23 केलिकलामाकलयन् 28 को नाम जातेश्च कुलस्य गर्व: 10 कोपाकुलस्येव मुखं नृपस्य
कौमारमत्राधिगमय्य कालं
7 8
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388