Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar

View full book text
Previous | Next

Page 351
________________ 5 13 24 25 21 उररररररररररररररररररररररर अस्मिन्नहन्तयाऽमुष्य 10 10 इत्येवमनुसन्धान अस्मिन्प्रदेशेऽस्त्यखिलासु 13 14 इत्येवमाश्वासनतः सुरीणां अस्मिन्भुवोभाल इयद्विशाले इत्येवमेतस्य सती विभूति अस्या भुजस्पर्धनगर्द्धनत्वात् 26 इत्येवं प्रतिपद्य यः स्वहृदया अस्या महिष्या उदरेऽवतार 1 इदानीमपि वीरस्य अहिंसा वर्त्म सत्यस्य 36 इन्द्रियाणां तु यो दास: अहीनत्वं किमादायि अहीनसन्तानसमर्थितत्वात् 23 ईर्ष्यामदस्वार्थपदस्ये लेशः अहो जरासन्धकरोत्तरैः शरैः 17 42 अहो जिनोऽयं जितवान् 12 45 उच्चखान कचौघं सः अहो निजीयामरताभिलाषी 14 22 उच्छालितोऽर्काय रजः समूहः अहो पशूनां ध्रियते यतो बलिः १ 13 उत्फुल्लोत्पलचक्षुषां (आ) उदियाय जिनाधीशात् आकर्ण्य भूपालयशः प्रशस्ति उद्योतयत्युदितदन्तविशुद्धरोचिः आखुः प्रवृत्तौ न कदापि तुल्यः उपद्रुतः स्यात्स्वयमित्ययुक्ति आत्मन् वसेस्त्वं वसितुं उपस्थिते वस्तुनि वित्तिरस्तु आत्मानमक्षं प्रति वर्तते यत् 21 उपात्तजातिस्मृतिरित्यनेना आत्मा भवत्यात्मविचारकेन्द्रः उपान्त्योऽपि जिनो बाल आदौ समादीयत धूलिशाल: उर्वीप्रफुल्लत्स्थलपद्मनेत्र आम्रस्य गुञ्जत्कलिकान्तराले उशीरसंशीरकुंटीरमेके आपनमन्यं समुदीक्ष्य मास्थाः उष्मापि भीष्मेन जितं हिमेन आराधनायां यदि कार्तिकेयः (ऋ) आलोचनीयः शिवनाम भर्ता ऋतुश्रियः श्रीकरणञ्च चूर्ण ऋद्धिं वारजनीव गच्छति इक्ष्वाकुवंशपद्यस्य 1533 इङ्गितेन निजस्याथ एकस्य देहस्य युगेक एव इतरष्वपि लोकेषु एकाकिनीनामधुना वधूनां इतः प्रभृत्यम्ब तवाननस्य 320 एकान्विता वीजनमेव कर्तुं इतः प्रसादः कुमुदोद्गमस्य 21 7 एका मृदङ्ग प्रदधार वीणा इति दुरितान्धकारके समये ___ एकाकी सिंहवद् वीरो इत्थं भवन् कञ्चुकितासनाथ: एकास्य विद्या श्रवसोश्च तत्त्वं इदमिष्टमनिष्टं वेति एकेऽमुना साकमहो प्रवृत्ताः इत्येकदेद्दक् समयो बभूव 186 एको न सूचीमपि द्रष्टमर्हः 17 20 11 20 10 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388