Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar
View full book text
________________
Carrrrrrrrrrrrr1256rrrrrrrrrrrrrrrrrr
मुकुलत्यादि - स्थलपयोजवनेऽब्जिनी कमलिनी मुकुलपाणिपुटेन कोरकरूपहस्तसम्पुटेन रुचाम्बुजजिदृशां स्वकान्तिपराजिकमलनेत्राणां युवतीनां दृशि नेत्रे, नेत्रेष्वित्यर्थः । रजः परागं ददाति क्षिपतीन्यर्थः स्मरधूर्तराट् शठशिरोमणिः कामरूपः शठराजो रसात्कौतुकात्क्तद्-हृदयधनं तासामम्बुजजिद्दृशां कमलनयनानां हृदयरूपवित्तं हरति ॥ ३४ ॥
अमिसरन्तीत्यादि - अत्र कुसुमक्षणे वसन्ते सरसभावं विभ्रतीति तेषां सरसभावभृतां रसिकभावधारिणां कोकिलपित्सतां पिकानां मधुरारवैः कलकूजितैः समुचिताः शब्दायमानाः सहकारगणा आम्रवृक्षसमूहा रुचिरतां मनोज्ञतामभिसरन्ति प्राप्नुवन्ति ॥ ३५ ॥
विरहिणीत्यादि - अयं वसन्ततुविरहिणीनां परितापं सन्तापं करोतीति तथाभूतः सन् यदिहापरिहारभृदनिवार्य पापमकरोत्, एषको वसन्तो लगदलिव्यपदेशतया संलग्नभ्रमर-व्याजतया यदघं दधत् धारयन् सम्प्रति तत्परिणामेन विपद्यते नश्यतीत्यर्थः ॥ ३६ ॥
ऋद्धिमित्यादि - सैषा वनी वारजनी वेश्येवान्वहं प्रतिदिनं श्रीभुवं सम्पत्तिभूमिकामृद्धिं परिवृद्धिं गच्छति। स्तेयकृता चौरेण तुल्यो भवन् रागदः कामः खरैस्तीक्ष्णैः शरैः पान्थानं प्रतर्जति भीषयति रसराजः श्रृङ्गाररसः सोऽस्मिन् संसारे नित्यं निरन्तरमतिथिसात् प्रतिष्ठापनमेति, अतिथिरिवादृतो भवति । सकलोऽपि नोऽस्माकं बन्धु मित्रवर्गः स ऋतुकौतुकीव ऋतुः शारीरिकशोभा तस्यां कौतुकीव नर्मश्रीविनोदवशंगतः सन्मुदं याति हर्षितो भवति । षडरचक्रबन्धः ऋतुसम्वदननामा ।। ३७ ॥
चैत्रेत्यादि - सा भूपतिजाया प्रियकारिणी चैत्रशुक्लपक्षस्य त्रयोदश्यां तिथौ, उत्तमोच्चसकलग्रहनिष्ठे श्रेष्ठोच्चस्थानस्थितग्रहे मौहूर्तिकोपदिष्टे ज्योतिर्विदादिष्टे समये सुतं पुत्रमसूत सुषुवे ॥ ३८ ॥ ___ रविणेत्यादि - तदा सा राज्ञी सता श्रेष्ठेन तेन सुतेन, रविणा सूर्येण, इन्द्रशासिका ककुबिव पूर्णदिगिव, स्फुटपाथोजकुलेन प्रफुल्लकमलसमूहेन वापिकेव, नवपल्लवतो नूतनकिसलयैलता यथा वल्लीव शुभेन मनोहरेण पुत्रेवाऽऽशुशुशुभे अशोभत ॥ ३९ ॥
सदनेकेत्यादि - असो महीभुजो जनी राज्ञी प्रियकारिणी रजनी रात्रिरिवासीत्तदानीमिति यावद्यतो लसत्तमातिशयप्रशंसनीया स्थितिर्यस्याः सा पक्षे लसति स्फूर्तिमेति तमोऽन्धकारो यस्यामेतादृशी स्थितिर्यस्याः । रुजः प्रतिकारिणी पुत्रजननेऽपि यस्यै किञ्चिदपि कष्टं नासीत् पक्षे रुजो व्यापाराद्यायासस्यापलापिकाऽथ च पुन: सन्ति प्रशंसायोग्यानि अनेकान्यष्टोत्तरसहस्रं संख्याकानि लक्षणानि शुभसूचकचिन्हानि तेषामन्विति: स्थितिर्यत्र तादृशेन तनयेन पक्षे सतां नक्षत्राणांमनेकेषां सुराणां क्षणस्योत्सवस्यान्वितिर्यत्र तेन तनयेन शशिना चन्द्रमसा रात्रौ पिशाचादीनां साञ्चारो भवतीति ॥ ४० ॥
सौरभेत्यादि - तस्य बालकस्य वपुष्यङ्गे पद्भस्येव सौरभावगतिः सुगन्धानुभवोऽभूत् । याऽसौ समस्तलोकानां नेत्रालिप्रतिकर्षिका चक्षुर्धमराकर्षिकाऽभूत् ॥ ४१ ॥ - शुक्तरित्यादि - शुक्तेमौक्तिकवत्तस्या देव्या उद्भवतो जायमानस्य निर्मलस्य सद्भिरादरणीयस्य वपुष्मतो बालकस्य पवित्रता शुद्धताऽऽसीत् ॥ ४२ ॥
इति षष्ठः सर्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388