Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar
View full book text
________________
स
ररररररररररररररररररररर पदाकदत्यादि- धुरत्नं सूर्यः पौष्ये समये पुष्पप्रसवकाले वसन्ततौ कुबेरकाष्ठाया उत्तरदिशाया आश्रयणे प्रयत्नं विदधाति, उत्तरायणो भवतीति, कुत इति चेत् प्रताकव सास्तेषां दर्पण विषेणाङ्कितो योऽसौ चन्दनो नाम वृक्षस्तेनारक्तैरभिस्पृष्टैर्याम्यैर्दक्षिणदिक्सम्भवैः समीरैर्वायुभिस्तत्कालसञ्जातैस्तैः प्रसिद्धैभीतिभाग् भयसंत्रस्त इव यतः ॥ १६ ॥
जनीत्यादि- जनीसमाजस्य स्त्रीवर्गस्यादरणं स्वीकारस्तस्य प्रणेतु:समादेशकर्तुःस्मर एव विश्वस्य जेताऽधीनकर्ता तस्यासौ वसन्तः सहायः सहयोगकारी । वनीविहार इत्यनेनोद्यानगमनं गृह्यते तस्योद्धरणे प्रकटीकरणे एक एव हेतुरमं तु पुनर्वियोगिवर्गायैकाकिजनाय धूमकेतुरग्रिरिव सन्तापकः ॥ १७ ॥
माकन्देत्यादि - माकन्दानां रसालवृक्षाणां वृन्दस्य प्रसवं कारकमभिसरतीति तस्याम्रपुष्पास्वादकस्य पिकस्य कोकिलस्य मोदाभ्युदयं प्रकर्तुं प्रसन्नतां वर्धयितुं तथैव स्मरभूमिभर्तुः कामदेवस्य नरपते: सखाऽसौ कुसुमोत्सवर्तु यस्मिन् पुष्पाणामुत्सवो भवति स एष ऋतुः सुखाय विषयभोगाय निभालनीयः ॥ १८ ॥
यत इत्यादि - यतः कारणाद् अभ्युपात्ता नवपुष्पाणां ताति: समूहो येनैवंभूतः कन्दर्प एव भूपो राजा विजयाय दिग्विजयं कर्तुंयाति गच्छति । पिकद्विजाति: कोकिलपक्षी कूहरिति यच्छब्दं करोति स एष शब्द: शङ्खध्वनिरिवाविभाति शोभते ॥ १९ ॥
नवप्रसङ्ग इत्यादि - यथा कामी जनः परिहष्टचेताः प्रसन्नचित्तः सन् नवप्रसङ्गे प्रथमसमागमे नवां नवपरिणीतां वधूं जनीं मुहुर्मुहुश्चुम्बति तथैव चञ्चरीको भ्रमरः कोर्भूम्या माकन्दजातामाम्रवृक्षोद्भवां मञ्जरी मुहुर्मुहुश्चुम्बति ॥ २० ॥
आमस्येत्यादि - कलिकाया अन्तो मध्येऽलिभ्रमरो गुञ्जति यस्य तस्य गुञ्जत्कलिकान्तराले, आम्रस्य विशेष्यस्य सहकारस्य, एतत्किलालीकं व्यर्थं न भवति, कुतो यतो दृशोनेंत्रयोर्वर्त्म मार्गस्तस्मिन् कर्मक्षण एव नयनगोचरतां प्राप्तावेव पान्थाङ्गिने पान्थाय परासुत्वं प्राणरहितत्वं करोतीति तस्य तावदिति वयं वदामः ॥ २१ ॥ __ सुमोद्गम इत्यादि - स्मरस्य कामस्य बाणानां वेशः स्वरूपं पञ्चविध इत्याह - प्रथमस्तु सुमोद्भमः पुष्पोत्पत्तिः, द्वितीयस्तावद् भृङ्गानामुर्वी गीतिभ्रंमरतुमुलगुञ्जनं, तृतीयः अन्तकस्यायमन्तकीयो यमसम्बन्धी, विरहिणामन्तकारित्वात् मरुन्मलयानिलः, चतुर्थो जनीनां स्वनीतिवेषभूषा, शेषः पञ्चम एष पिकस्वनः कोकिलशब्द इति ॥ २२ ॥
अनन्ततामित्यादि - साम्प्रतमिदानीं स्मरस्यायुधैः पुष्पैरनन्ततामसंख्यत्वमवाप्तवद्भिपयुञ्जानैरतएव स्फुरद्भिर्विकसद्भिर्विमुक्तया परित्यक्तया पञ्चऽसंख्याकतया मृत्यु वेति पञ्चतया, इत: समारभ्य क: समलङ्क्रियेत वियोगिनां विरहिणां वर्गात्समूहादपरो न कोऽपि, किन्तु स्त्रीविरहितजन एव म्रियेतेति ॥ २३ ॥
समन्तत इत्यादि- हे समक्ष, सम्मुखे वर्तमानमहाशय, सदा सर्वदैव पिकस्य कोकिलस्योदयभृत्प्रसन्नताकारक विधानं यत्र तस्मिन्माघान्माघमासाद्विनिवर्तमानेफाल्गुनमासत:प्रारब्धेऽस्मिन्नृतौ पुनीतस्य पावनरूपस्य माकन्दस्याम्रवृक्षस्य विधानं करोतीति विधायिवस्तु तादृक् सुमनस्त्वं फुल्लपरिणामः समन्तत एवास्तु । तथा माया लक्ष्म्याः कन्दस्य परिणामस्य विधायि समुनस्त्वं देवत्वमस्तु यतो हे समक्षमः समाना क्षमा यस्य तादृङ् मित्र, अघात्पादद्दू रवर्तिनि सदा कस्य सुखस्योदयमृद्विधानं यत्र तस्मिन् सुखाधार इति ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388