Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar

View full book text
Previous | Next

Page 355
________________ त्रिमेखलावापिचतुष्कयुक्ताः त्रिवर्गभावात्प्रतिपत्तिसारः वेता पुनः काल उपाजगाम त्रेता बभूव द्विगुणोऽप्ययन्तु कालिकं चाक्षमतिश्च वेति त्वं तावदीक्षितवती शयने त्वं ब्राह्मणोऽसि स्वयमेव विद्धि __ 16 15 19 24 199 12 12 13 3 दोर्बलगंगहेमाण्डि 9 दौस्थ्यं प्रकर्मानुचितक्रियत्वं द्रव्यं द्विधैतच्चिदचित्प्रभेदात् द्राक्षा गुडः खण्डमथो सिताद्विजा वलभ्यामधुना लसन्ति द्विजिह्वचित्तोपममम्बु तप्तं द्विदामवत्स्यात्सुमन:स्थलं द्वीपोऽथ जम्बूपपदः समस्ति (ध) धरा प्रभोर्गर्भमुपेयुषस्तु धर्मः समस्तजनताहितकारिधर्माधिकर्तृत्वममी दधाना धर्मार्थकामामृतसम्भिदस्तान् धर्मेऽथात्मविकासे 441 धान्यस्थलीपालकबालिकानां धूर्ते :समाच्छादि जनस्य सा 15- 12 धूलिः पृथिव्याः कणशः ध्रुवांशमाख्यान्ति गुणेति (न) न कोऽपि लोके बलवान् नक्रादिभिर्वक्रमथाम्बु न चातकीनां प्रहरेत पिपासां न चौर्य पुनस्तस्करायान जातु ते दुःखदमाचरामः नटतां सटतामेवं नतभ्रुवो लब्धमहोत्सवेन नदीनभावेन जना लसन्ति 3 ननु रसालदलेऽलिपिकावलिं 4 35 नभोगृहे प्राग्विषदै नभोऽवकाशाय किलाखिले न मनागिह तेऽधिकारिता 4 61 नमनोद्यमि देवेभ्यो 21 23 नयनाम्बुजप्रसादिनी 14 दण्डमापद्यते मोही दण्डाकृतिं लोमलतास्वथाऽरं दत्त्वा निजीयं हृदयं तु तस्यै दयेव धर्मस्य महानुभावा दलाद्यग्निना सिद्धमप्रासुकत्वं दशास्य-निर्भीषणयोश्च दानं द्विरद इवाखिलदाम्पत्यमेकं कुलमाश्रितानां दिक्कुमारीगणस्याग्रे दिगम्बरीभूय तपस्तपस्यन् दिवानिशोर्यत्र न जातु भेदः दिशि यस्यामनुगमः दीपकोऽभ्युदियायाथ दीपेऽञ्जनं वार्दकुले तु शम्पा दुःखमेकस्तु सम्पर्के दुःखं जनोऽभ्येति कुतोऽथ दुरभिनिवेशमदोधुरदुर्मोचमोहस्य हति: कुतस्तथा द्दढं कवाट दयितानुशायिनद्दश्यमस्त्यभितो यद्वददृष्टा निशावसाने देवतानां कराग्रे तु देवर्द्धिराप पुनरस्य हि सम्प्रदेवि पुत्र इति भूत्रयाधिपो देवैनरैरपि परस्परतः समेतै 52 430 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388