________________
त्रिमेखलावापिचतुष्कयुक्ताः त्रिवर्गभावात्प्रतिपत्तिसारः वेता पुनः काल उपाजगाम त्रेता बभूव द्विगुणोऽप्ययन्तु
कालिकं चाक्षमतिश्च वेति त्वं तावदीक्षितवती शयने त्वं ब्राह्मणोऽसि स्वयमेव विद्धि
__ 16 15
19 24 199 12 12
13 3 दोर्बलगंगहेमाण्डि
9 दौस्थ्यं प्रकर्मानुचितक्रियत्वं
द्रव्यं द्विधैतच्चिदचित्प्रभेदात् द्राक्षा गुडः खण्डमथो सिताद्विजा वलभ्यामधुना लसन्ति द्विजिह्वचित्तोपममम्बु तप्तं द्विदामवत्स्यात्सुमन:स्थलं द्वीपोऽथ जम्बूपपदः समस्ति
(ध) धरा प्रभोर्गर्भमुपेयुषस्तु धर्मः समस्तजनताहितकारिधर्माधिकर्तृत्वममी दधाना धर्मार्थकामामृतसम्भिदस्तान्
धर्मेऽथात्मविकासे 441 धान्यस्थलीपालकबालिकानां
धूर्ते :समाच्छादि जनस्य सा 15- 12 धूलिः पृथिव्याः कणशः ध्रुवांशमाख्यान्ति गुणेति
(न) न कोऽपि लोके बलवान् नक्रादिभिर्वक्रमथाम्बु न चातकीनां प्रहरेत पिपासां न चौर्य पुनस्तस्करायान जातु ते दुःखदमाचरामः नटतां सटतामेवं नतभ्रुवो लब्धमहोत्सवेन
नदीनभावेन जना लसन्ति 3 ननु रसालदलेऽलिपिकावलिं 4 35 नभोगृहे प्राग्विषदै
नभोऽवकाशाय किलाखिले
न मनागिह तेऽधिकारिता 4 61 नमनोद्यमि देवेभ्यो 21 23 नयनाम्बुजप्रसादिनी
14
दण्डमापद्यते मोही दण्डाकृतिं लोमलतास्वथाऽरं दत्त्वा निजीयं हृदयं तु तस्यै दयेव धर्मस्य महानुभावा दलाद्यग्निना सिद्धमप्रासुकत्वं दशास्य-निर्भीषणयोश्च दानं द्विरद इवाखिलदाम्पत्यमेकं कुलमाश्रितानां दिक्कुमारीगणस्याग्रे दिगम्बरीभूय तपस्तपस्यन् दिवानिशोर्यत्र न जातु भेदः दिशि यस्यामनुगमः दीपकोऽभ्युदियायाथ दीपेऽञ्जनं वार्दकुले तु शम्पा दुःखमेकस्तु सम्पर्के दुःखं जनोऽभ्येति कुतोऽथ दुरभिनिवेशमदोधुरदुर्मोचमोहस्य हति: कुतस्तथा द्दढं कवाट दयितानुशायिनद्दश्यमस्त्यभितो यद्वददृष्टा निशावसाने देवतानां कराग्रे तु देवर्द्धिराप पुनरस्य हि सम्प्रदेवि पुत्र इति भूत्रयाधिपो देवैनरैरपि परस्परतः समेतै
52
430
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org