Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar
View full book text
________________
1855
werrrrrrrrrrrrrrr|261 TTTTTTTTTT जलं पुरस्ताद्यदभूतु कूपे
1230 तत्रत्यनारीजनपूतपादै जवादयः स्वर्णमिवोपलेन
तत्रादिमश्चक्रिषु पौरवस्तुक्
1846 जाकियव्वे सत्तरस
तत्रार्हतोऽर्चासमयेऽर्चनाय
5 16 जाडयं पृथिव्याः परिहर्तुमेव
तत्सम्प्रदायाश्रयिणो नरा ये जाता गौतमसंकाशा:
तथाप्यहो स्वार्थपरः परस्य जातीयतामनुबभूव च जैन
22 18 तदद्य दुष्टभावानां जानाम्यनेकाणुमितं शरीरं
1430 तदिह सुरसुरेशाः प्राप्य जायासुतार्थं भुवि विस्फुरन्मना
तदीयरूपसौन्दर्या जिघांसुरप्येणगण शुभाना
तदेतदाकर्ण्य विशाखभूति जिता जिताम्भोधरसारभासां
तदेवेन्द्रियाधीनवृत्तित्वमस्ति जिनचन्द्रमसं प्रपश्य तं
15 तर्नु परोद्वर्तयितुं गतापि जिना जयन्तूत्तमसौख्यकूपाः
तमोधुनाना च सुधाविधाना
1 28 जिनवन्दनवेदिडिण्डिम
तयोर्गतोऽहं कुलसौधकेतुजिनराजतनुः स्वतः शुचिः
तयोस्तु संमिश्रणमस्ति यत्र जिनसद्मसमन्वयच्छलाद
तरलस्य ममाप्युपायनं जिनालयस्फाटिकसौधदेशे
तल्लीनरोलम्बसमाजराजिजिनेन्द्रधर्मः प्रभवेत्
तस्मात्स्वपक्षपरिरक्षणवर्ध जुगुप्सेऽहं यतस्तत्कि
तस्मादनल्पाप्सरसङ्गतत्त्वाद् ज्ञात्वेति शक्रो धरणीमुपेतः
तस्माद्द राग्रहवतीर्षशीलज्ञानाद्विना न सद्वाक्यं
तस्मिन्वपुष्येव शिर:समानः ज्ञानेन चानन्दमुपाश्रयन्त:
तस्याः कृशीयानुदरप्रदेश : ज्वाला हि लोलाच्छलतो
तपोधनश्चाक्षजयी विशोक:
तावत्तु सत्तमविभूषणभूषिताझषकर्कटनक्रनिर्णय
तारापदेशान्मणिमुष्टिनारात् (त)
तिष्ठेयमित्यत्र सुखेन भूतले तत्कालं च सुनष्टनिद्रनयना
तुरुष्कताभ्येति कुरानमारात् ततः पुनादश कोष्ठकानि
तुल्यावस्था न सर्वेषाम् ततः पुनर्यो यावत्यां
तुषारसंहारकृतौ सुदक्षा तत्त्वानि जैनागमवद्विभार्ति
ते शारदा गन्धवहाः सुवाहा: ततो नृजन्मन्युचितं समस्ति
तेष्वन्तिमो नाभिरमुष्य देवी ततोऽपि वप्रः स्फटिकस्य शेष
त्यक्तं क्रतौ पशुबले: करणं ततो मरालादिदशप्रकार
137 त्यक्त्वा पयोजानि लता: तत्रत्यधम्मिल्लधरासुरिस्य 146 त्यागोऽपि मनसा श्रेयान्
13 37
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388