Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar

View full book text
Previous | Next

Page 350
________________ बरररररररररररगारमार श्लोकानुक्रमणिका श्लोक चरण सर्ग श्लोक अन्यैः समं सम्भवतोऽप्यमुष्य 19 20 (अ) अन्तःपुरे तीर्थकृतोऽवतारः 55 अकलङ्कालङ्कारा अन्तीत्याखिलं विश्वं अक्ष्णोः साञ्जनतामवाप अन्तस्तले स्वामनुभावयन्तः अगादपि पितुः पावें 8 9 अन्येऽग्निभूतिप्रमुखाश्च तस्य अधस्थविस्फारिफणीन्द्रदण्ड अन्येऽपि बहवो जाता: अचित्पुनः पञ्चविधत्वमेति अपारसंसार महाम्बुराशेः अजाय सम्भाति दधत्कृपाणं अपाहरत् प्राभवभृच्छरीर अजेन माता परितुष्यतीति अपि दारुणोदितानां अज्ञोऽपि विज्ञो नृपतिश्क दूतः अपि मृदुभावाधिष्ठशरीरः अत एव कियत्याः स अभिद्रवच्चन्दनचर्चितान्तं अतिवृद्धतयेव सन्निधि अभिवाञ्छसि चेदात्मन् अतीत्य वाऽलस्यभावं अभिसरान्ततरां कुसुमक्षणे अत्युद्धतत्वमिह वैदिकसम्प्र अभूच्चतुर्थः परमार्य आर्य अथ जन्मनि सन्मनीषिणः 7 1 अभूत्पुनः सन्मतिसम्प्रदाये अथ प्रभोरित्यभवन्मनोधनं 9 1 अभ्रंलिहाग्रशिखरावलिसंकुलं अथानेके प्रसङ्गास्ते अयि जिनपगिरेवाऽऽसीत् अथाभवद्यज्ञविधानमेते 15 अयि मञ्जुलहर्युपाश्रिता अथाभवद् व्योम्नि महाप्रकाशः अयि लवङ्गि भवत्यपि राजते अधः कृतः सनपि नागलोक: अरविन्दधिया दधद्रविं अधिकर्तुमिदं देही अर्चावसाने गुणरूपचर्चा अधीतिबोधाचरणप्रचारैः अर्थान्मनस्कारमये प्रधान अनन्यजन्यां रुचिमाप चन्द्रः अर्हत्त्वाय न शक्तोऽभूत् अनन्ततां साम्प्रतमाप्तवद्भिः अलञ्चकारान्यसुरी रयेण अनन्यभावतस्तद्धि अवबुध्य जनुर्जिनेशिनः अनल्पपीताम्बरधामरम्या: अविकल्पकतोत्साहे अनादितो भाति तयोहिं योगः अवेत्य भुक्तेः समयं विवेकात् अनारताक्रान्तघनान्धकारे अष्टाधिकं सहस्रं 4 50 अनित्यतैवास्ति न वस्तुभूता असुमाह पतिं स्थितिः पुनः 335 अनेकधान्येषु विपत्तिकारी असूत माता विजयाथ पुत्र 148 अनेकशक्तयात्मकवस्तुतत्त्वं 198 अस्माभिरद्यावधि मानवायुः 1433 250 35 68ॐॐ४& Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388