________________
बरररररररररररगारमार
श्लोकानुक्रमणिका श्लोक चरण
सर्ग श्लोक अन्यैः समं सम्भवतोऽप्यमुष्य 19 20 (अ) अन्तःपुरे तीर्थकृतोऽवतारः
55 अकलङ्कालङ्कारा
अन्तीत्याखिलं विश्वं अक्ष्णोः साञ्जनतामवाप
अन्तस्तले स्वामनुभावयन्तः अगादपि पितुः पावें
8 9 अन्येऽग्निभूतिप्रमुखाश्च तस्य अधस्थविस्फारिफणीन्द्रदण्ड
अन्येऽपि बहवो जाता: अचित्पुनः पञ्चविधत्वमेति
अपारसंसार महाम्बुराशेः अजाय सम्भाति दधत्कृपाणं
अपाहरत् प्राभवभृच्छरीर अजेन माता परितुष्यतीति
अपि दारुणोदितानां अज्ञोऽपि विज्ञो नृपतिश्क दूतः
अपि मृदुभावाधिष्ठशरीरः अत एव कियत्याः स
अभिद्रवच्चन्दनचर्चितान्तं अतिवृद्धतयेव सन्निधि
अभिवाञ्छसि चेदात्मन् अतीत्य वाऽलस्यभावं
अभिसरान्ततरां कुसुमक्षणे अत्युद्धतत्वमिह वैदिकसम्प्र
अभूच्चतुर्थः परमार्य आर्य अथ जन्मनि सन्मनीषिणः
7 1 अभूत्पुनः सन्मतिसम्प्रदाये अथ प्रभोरित्यभवन्मनोधनं
9 1 अभ्रंलिहाग्रशिखरावलिसंकुलं अथानेके प्रसङ्गास्ते
अयि जिनपगिरेवाऽऽसीत् अथाभवद्यज्ञविधानमेते
15
अयि मञ्जुलहर्युपाश्रिता अथाभवद् व्योम्नि महाप्रकाशः
अयि लवङ्गि भवत्यपि राजते अधः कृतः सनपि नागलोक:
अरविन्दधिया दधद्रविं अधिकर्तुमिदं देही
अर्चावसाने गुणरूपचर्चा अधीतिबोधाचरणप्रचारैः
अर्थान्मनस्कारमये प्रधान अनन्यजन्यां रुचिमाप चन्द्रः
अर्हत्त्वाय न शक्तोऽभूत् अनन्ततां साम्प्रतमाप्तवद्भिः
अलञ्चकारान्यसुरी रयेण अनन्यभावतस्तद्धि
अवबुध्य जनुर्जिनेशिनः अनल्पपीताम्बरधामरम्या:
अविकल्पकतोत्साहे अनादितो भाति तयोहिं योगः
अवेत्य भुक्तेः समयं विवेकात् अनारताक्रान्तघनान्धकारे
अष्टाधिकं सहस्रं
4 50 अनित्यतैवास्ति न वस्तुभूता
असुमाह पतिं स्थितिः पुनः
335 अनेकधान्येषु विपत्तिकारी
असूत माता विजयाथ पुत्र
148 अनेकशक्तयात्मकवस्तुतत्त्वं
198 अस्माभिरद्यावधि मानवायुः 1433
250
35
68ॐॐ४&
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org