Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar

View full book text
Previous | Next

Page 341
________________ 248 Cr तनुमित्यादि - पराऽपरा जनन्यास्तनुं देहमुद्वर्तयितुमभ्यङ्गार्थं गता, कयाचित् राज्ञ्या अभिषेकाय कक्लृप्तिर्जलसमूह आपि आनीतः । अत्र जननीशरीरे जडप्रसङ्गो मूर्खसंगो ङलयोरभेदाज्जलप्रसङ्गो वा कुतः समस्तु तिष्ठतु, इति तर्कवस्तु चित्ते कृत्वा । पुनः कयाचिद्देव्याः प्रशस्या अतिश्रेष्ठा गात्रततिरङ्गसमूह: प्रोञ्छनकेन वस्त्रेण सन्मार्जित: शोधितः । अन्या देवी तस्यै राज्यै, अथानन्तरं सुशातं निर्मलं दुकूलं पट्टवस्त्रं समदाद् ददौ, अतोऽस्या गुणवत्सु पुरुषेषु पटेषु वा समादर आसीदिति शेषः ।। १० ११ ॥ बबन्धेस्यादि काचिद्देवी तस्या जनन्या निसर्गत: स्वभावतो वक्रिमभावदृश्याम् कुटिलभावदर्शनीयाम् कबरीं केशबन्धं बवन्ध, वेणीगुम्फनं चकोरेत्यर्थः । तथा वदान्या चतुरा अन्या देवी तस्याश्चञ्चलयोर्दृशोर्नेत्रयोरञ्जनं चकार कज्जलं चिक्षेप । कीदृशमतिशितं अतिकृष्णम् । कृष्णाञ्जनेन चक्षुषोः शोभातिशयदर्शनादिति भावः ॥ १२ ॥ श्रुतीत्यादि तस्याः श्रुती कर्णौ सुशास्त्र श्रवणात् शोभनागम श्रवणात् पुनीते पूते, अतएव कयाचिद्देव्या पयोज पूजां कमलार्चनां नीते । तस्याः कर्णौ कमलाभ्यामलङ्कृतावित्यर्थः । काचिद्देवी, सर्वेष्वङ्गेषु विशिष्टतां लातीति तस्मिन् विशिष्टताले परमशोभने भाले ललाटे तिलकं विशेषक च चकार ॥ १३ ॥ - अलञ्चकारेत्यादि अन्यसुरी काचिदपरा देवी नूपुरयोर्द्वयेन नूपुरयुगलेन रयेण वेगेन तस्याश्चरणौ भूषयाञ्चकार । इह तस्याः कुचयोररं शीघ्रं संछादयन्ती आब्रियमाणा कण्ठे मृदुकोमलपुष्पहारं पुष्पमालां चिक्षेप न्याधात् ॥ १४ ॥ काचिदिति - काचिद्देवी, इहास्या जनन्या भुजे बाहौ बाहुबन्धं केयूरमदात्, बबन्धेत्यर्थः । पराऽपरा करे तस्या हस्ते कङ्कणं वलयमाबबन्ध अबध्नात् । तानि प्रसिद्धानि वीरमातुस्तीर्थकरजनन्या वलयानि कङ्कणाभूषणानि, माणिक्यमुक्तादिर्विनिर्मितानि हीरकपद्मरागादिमणिभिर्विरचितान्यासन्निति भावः ॥ १५ ॥ - - तत्रेत्यादि तत्रार्हतस्तीर्थकरस्य, अर्चासमये, पूजाकाले तदा अर्चनाय पूजनाय योग्यान्युचितानि वस्तूनि प्रदाय दत्त्वा, उत्साहयता सोत्कण्ठाः देव्यः सुदेव्यः श्रेष्ठदेवाङ्गनास्तास्तया जनन्या समं सार्धं जगत एकः सेव्य इति जगदेकसेव्यस्तं जगदेकनाथं प्रभुमाभेजुः सेवितवत्यः ॥ १६ ॥ एकेत्यादि - तदैका देवी मृदङ्गं मर्दलवाद्यं प्रदधार धृतवती, अन्या वीणां महतीं दधार, प्रवीणा चतुराऽन्या समुञ्जीरं वाद्यविशेषं दधार । जिनप्रभोरर्हतो भक्तिरसेन युक्ता काचिन्मातुः स्वरे गातुं प्रयुक्ता प्रवृत्ता अभूत्, गानं कर्तु लग्ना गातुमारेभे ॥ १७ ॥ चकारेत्यादि - काचिद युवतिर्देवी, स्वकीयसंसत्सु निजसभासु कृतैकभाष्यम्, विहितैकविस्तारं, जगद्विजेतुः संसारजयशीलस्यार्हतो दास्यं कैङ्कर्यं दधद्धारयत् आशु शीघ्रं पापस्य हास्यं तिरस्कारं कुर्वाणं विदधानं सुलास्यं मनोहरनृत्यं चकार ॥ १८ ॥ अर्चावसान इत्यादि - उत अथ अर्चायाः पूजाया अवसाने अन्ते गुणरूपयोश्चर्चाद्वारार्हतो गुणरूपवर्णनकरणेन विनष्टवर्चाः मतिः समस्तु सामस्त्येन नष्टपापमला मतिरस्तु मातुरिति इङ्गितं चेष्टामेत्य ज्ञात्वा जातु कदाचिदिह नृत्यविषये जोषमपि मौनमपि ययुः प्राप्ताः तूष्णीम्भावेन स्थिता इत्यर्थः ॥ १९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388