Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar

View full book text
Previous | Next

Page 340
________________ अथाभवदिति - अथ इति शुभसम्वादे, व्योम्नि आकाशे सूर्यमतिशेते इति सूर्यातिशायी महाप्रकाश : महांश्चासौ प्रकाशः महाप्रकाशः समुद्योतः तदा तस्मिन् काले सहसा अकस्मादेव जनामां दर्शकानां हृदि हृदये किमेतत् इत्थं एवं प्रकारेण काकुभावं वितर्कं कुर्वन् समुत्पादयन् सन् प्रचलत्प्रभावः प्रचलति प्रसरति प्रभावो यस्य स उत्तरोत्तरवर्द्धनशीलः इत्यर्थः स प्रसिद्धः अभवत् ॥ १ ॥ 247 पञ्चमः सर्गः क्षणोत्तरमित्यादि - स प्रसिद्धः श्रीदेवतानां श्रीह्रीप्रभृतीनां निवह: समूह: क्षणोत्तरं क्षणानन्तरं सन्निधिं समीपमाजगाम । तदा स नरेश: सिद्धार्थ आदरे सम्माने उद्यतस्तत्परः, सन्, तासां देवतानामातिथ्यविधौ अतिथिसित्कारे ऊर्ध्वबभूव, न ऊर्ध्वोऽनूर्ध्वः, अनूर्ध्व ऊर्ध्वोबभूवे त्युर्ध्वबभूव, ऊर्ध्वमुखः सन् उत्तिष्ठतिस्म ॥ २ ॥ हेतुरित्यादि - नराणामीशो नरेश इति वाक्यं प्रयुक्तवान् उवाच । तदेवाह - हे सुरश्रियो देवलक्ष्म्यः, तत्र भवतीनां नरद्वारि मानवगृहे समागमाय - आगमनाय को हेतुः किलेति सन्देहे । इतिकाय एवंरूपस्तर्क ऊहो मम चित्तं हृदयं दुनोति पीडयति ॥ ३ ॥ गुरोरित्यादि हे विभो, हे राजन्, गुरुणां श्रीमदर्हतां गुरोर्जनकस्य भवतः श्रीमतो निरीक्षा निरीक्षणं दर्शनमित्यर्थः । अस्माकं भाग्यविधेर्देवविधानस्य परीक्षास्तीति शेषः । श्रीमद्दर्शनजन्यपुण्यार्जनमेवास्माकमागमनहेतुरित्यर्थः । तदर्थमेव भवद्दर्शनार्थमेवेयमस्माकमागमनरूपा दीक्षा वर्तते । अन्या काचिद् भिक्षा न प्रतिभाति, न रोचते ॥ ४ ॥ अन्तःपुर इत्यादि - तीर्थकृतो भगवतोऽवतारः अन्तःपुरे श्रीमद्राज्ञीप्रासादे स्यात्, अतस्तस्य भगवतः सेवा परिचर्यैव सुरीषु देवाङ्गनासु शोभनः सारस्तत्त्वार्थो विद्यते । शक्रस्येन्द्रस्याज्ञया निर्देशेन तवाज्ञा तां भवदनुज्ञां लब्धुमिच्छुर्लिप्सुरयं सुरीगणो देवलक्ष्मीसमूहो भाग्याद्दैवात् सफलोऽपि स्यात् कृतार्थोऽपि स्यादिति । सम्भावनायां लिङ् ॥ ५ ॥ इत्थमित्यादि अथेत्थमनेन प्रकारेण स सुरीगणः कञ्चुकिना सनाथः युक्तो भवन् मातुर्जनन्या निकटं समीपं समेत्य प्राप्य, प्रणम्य वन्दित्वा तस्याः पदौ तयोस्तच्चरणयोः सपर्यायां परः पूजातत्परो बभूवेति नृषु वर्याः नृवर्या महापुरुषा जगुरवदन् ॥ ६ ॥ न जात्वित्यादि - देव्यो राज्ञीं प्रति कथयन्ति, हे राज्ञि वयं जातु कदापि मनागपि ते दुःखदं कष्टप्रद कार्यं नाचरामो न कुर्मः सदा तव सुखस्यैव स्मरामः, तव आनन्दाय एव वयं चिन्तयामः, ते तवानुग्रहं कृपामेव शुल्कं यामो जानीमः । त्वदिङ्गतस्त्वत्संकेततोऽन्यत्र वदामो न कथयामः ॥ ७ ॥ दत्त्वेत्यादि ता देव्यस्तस्यै राज्ञ्यै निजीयमात्मीयं हृदयं चित्तमभिप्रायं वा दत्त्वा किञ्च शस्यैः श्रेष्ठे: कार्यैस्तस्या हृदि हृदये पदं स्थानं लब्ध्वा सुधन्याः कृतकृत्या देव्यो विनत्युपज्ञैः प्रणतिपुरस्सरैर्वचनैर्जनन्या मातुः सेवासु परिचर्यासु विबभुः शुशुभिरे ॥ ८ ॥ प्रग इत्यादि काचिद्देवी प्रगे प्रभाते राज्यै आदरेण दर्पणं मुकुरं रयेण वेगेन मञ्जुदृशो मनोज्ञनेत्राया मुखं द्रष्टुं ददौ । काचित् रदेषु दन्तेषु कर्तुं विधातुं मृदु मञ्जनं ददौ तथा काचित्वक्त्रं मुखं क्षालयितुं धावितुं जलं पानीयं ददौ ॥ ९ ॥ - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388