Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar
View full book text
________________
सर
र ररररररर|245/ररररररररररररररररर जलनिधिरित्यादि - यथा स्वप्ने जलनिधिदृष्टः, तथैवायं बालकः समुद्र इव गम्भीरः, पालिता स्थितिर्येन स मर्यादापालकः, लब्धीनां नवनिधीनां धारकः भविष्यति । वाऽथवा केवलजाना, केवलज्ञानोत्पत्त्या सह जातानां नवलब्धीनां धारकः प्रभवेत् ॥ ५१ ॥
सुपदमित्यादि-स: शिशुः इहास्मिंल्लोके सततं सदा समुन्नतेरुत्कर्षस्य पदं स्थानं स्यात्, तथा शिवराज्यपदानुरागः शिवस्य मोक्षस्य राज्यपदं प्रभुत्वस्थानं तस्मिन्ननुरागो यस्य मोक्षराज्यप्रीतिमान् स्यात् । किञ्च स्वप्ने सिंहासनदर्शनेन, चामीकारत्रे चावी रुचिः तस्यि थाभूतः, वरिष्ठः श्रेष्ठश्च स्यादिति ॥ ५२ ॥
सुरसारित्यादि - असौ बालकः सुरसाथैः सुराणां: देवानां सार्थाः समूहास्तैः सम्यक् सेव्यत इति संसेव्य सेवाह: समात् । संसृते तं मनो यस्य तस्मै जगद्विरक्तचित्ताय पुरुषाय, अभीष्ट : प्रदेशस्तस्य संलब्धिस्तस्याः समीहितमुक्तिप्राप्तेः हेतुः विमानेन तुल्यं विमानवत् विमानसदृशः पूतः, पवित्रः स्यादित्यर्थः ।। ५३ ।। - सततमित्यादि - असौ महीमण्डले पृथ्वीलोके, सततमनारतं सुगीतं तीर्थं यशो यस्य सः महाँश्चासौ विमल: परमपवित्रः, पुनः धवलेन यशसा की. नागानां मन्दिरं पाताललोकस्तद्वत् पुनः सुष्टु विश्रुतः प्रसिद्धः स्यादिति ॥ ५४ ॥
सुगुणैरित्यादि- सुगुणैः शोभनगुणैरमलैर्निर्मलैर्दया-दाक्षिण्यादिभिः सकलानां लोकानां जनानां अनन्तैः असीमैर्मनसोऽनुकूलैर्गुणैः, रत्नैः रत्नसमूह इवाभिभायाच्छोभेत ॥ ५५ ॥ . ____ अपीत्यादि - अपि पुनरन्ते यथा विशदो निधूमो वह्रिसमूहो दारुणा काष्ठेनोदितानां सम्पन्नानां तथैव दारुणं भयंकरमुदितमुदयभावो येषां तेषां चिरजातानामनादिपरम्परया प्राप्तानां कर्मणां ज्ञानावरणादीनां निवहं समूह स बालको भस्मीभावं नयेदिति ॥ ५६ ॥
उक्तार्थमेव पुनरुपसंहरति -
समुन्नतात्मेत्यादि - हे देवि, असौ तव पुत्रो गजानां राजा गजराजस्तद्वत् समुन्नत उत्कृष्ट आत्मा यस्य स एवंभूतः स्यात् । अवनौ पृथिव्यां धुरन्धर इव वृषभ इव धवलो निर्मलो घर्मधुराधारकश्च भवेत् ! सिंहेन तुल्यं सिंहवद् व्याघ्रवत् स्वतन्त्रा वृत्तिर्व्यवहारो यस्य तथाभूतः प्रतिभातु शोभताम् । रमावल्लक्ष्मीवत् शाश्वदखण्डित उत्सवो यस्य तथाभूतः स्यात् । हे देवि, जवजवे संसारे तव सुतः द्विदामवत्, द्वे दामनी तदस्यास्तीति द्विमाल्यवत् सुमन:स्थलं सुमनसां पुष्पाणां सज्जनानाञ्च स्थानं स्यात् । शशिना तुल्यं शशिवच्चन्द्रवन्नोऽस्माकं प्रसादभूमिः प्रसन्नतास्पदं स्यात् । यो बालको दिनेशेन तुल्यं सूर्यवत् पथां मार्गाणां दर्शक: स्यात्, द्वयोः कुम्भयो: समाहारो द्विकुम्भं तद्वत् मङ्गलकृत् कल्याणकारी स्यात् । हे देवि, तव बालक : झषयोर्युग्मं मीनमिथुन सम्मितिर्यस्य सः, विनोदेन पूर्णः सततमनोरञ्जक : स्यात्, पयोधेः समुद्रस्य समः परिपालिता स्थितिर्येन स मर्यादापालक: स्यात् । क्लमच्छिदे परिश्रान्तिनाशाय देहभृतां प्राणिनां तटाकवत् सरोवरतुल्य: स्यात् । गौरवं करोतीति गौरवकारिणी या संवित् तस्यै गौरवशालिज्ञानाय सुष्टु पीठंसुपीठं तद्वत् सुन्दरसिंहासनमिव स्यात् । यो बालकः, विमानने तुल्यं विमानवद्, देवयानमिव, सुरसार्थेन संस्तूयते इति सुरसार्थसंस्तवो देवसमूहस्तुत: स्यात् । यो नागानां लोकस्तद्वत् पाताललोक इव सुगीतं तीर्थं यशो यस्य वर्णितकीर्तिः स्यात् । भुवि पृथिव्यां रत्नराशिवत् रत्नसमूह इव गुणैर्दयादाक्षिण्यादिभिरुपेतो युक्त स्यात् । वह्निना तुल्यं वह्निवदग्निवत् पुनीततां पवित्रतामभ्युपयानु प्राप्नोतु । हे देवि महाराज्ञि, इति किलोपर्युक्तप्रकारेण तव गर्भे आगतः पुत्र : निश्चयेन निस्सन्देहमित्येवं प्रकारेण भूत्रयाधिपः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388