________________
सर
र ररररररर|245/ररररररररररररररररर जलनिधिरित्यादि - यथा स्वप्ने जलनिधिदृष्टः, तथैवायं बालकः समुद्र इव गम्भीरः, पालिता स्थितिर्येन स मर्यादापालकः, लब्धीनां नवनिधीनां धारकः भविष्यति । वाऽथवा केवलजाना, केवलज्ञानोत्पत्त्या सह जातानां नवलब्धीनां धारकः प्रभवेत् ॥ ५१ ॥
सुपदमित्यादि-स: शिशुः इहास्मिंल्लोके सततं सदा समुन्नतेरुत्कर्षस्य पदं स्थानं स्यात्, तथा शिवराज्यपदानुरागः शिवस्य मोक्षस्य राज्यपदं प्रभुत्वस्थानं तस्मिन्ननुरागो यस्य मोक्षराज्यप्रीतिमान् स्यात् । किञ्च स्वप्ने सिंहासनदर्शनेन, चामीकारत्रे चावी रुचिः तस्यि थाभूतः, वरिष्ठः श्रेष्ठश्च स्यादिति ॥ ५२ ॥
सुरसारित्यादि - असौ बालकः सुरसाथैः सुराणां: देवानां सार्थाः समूहास्तैः सम्यक् सेव्यत इति संसेव्य सेवाह: समात् । संसृते तं मनो यस्य तस्मै जगद्विरक्तचित्ताय पुरुषाय, अभीष्ट : प्रदेशस्तस्य संलब्धिस्तस्याः समीहितमुक्तिप्राप्तेः हेतुः विमानेन तुल्यं विमानवत् विमानसदृशः पूतः, पवित्रः स्यादित्यर्थः ।। ५३ ।। - सततमित्यादि - असौ महीमण्डले पृथ्वीलोके, सततमनारतं सुगीतं तीर्थं यशो यस्य सः महाँश्चासौ विमल: परमपवित्रः, पुनः धवलेन यशसा की. नागानां मन्दिरं पाताललोकस्तद्वत् पुनः सुष्टु विश्रुतः प्रसिद्धः स्यादिति ॥ ५४ ॥
सुगुणैरित्यादि- सुगुणैः शोभनगुणैरमलैर्निर्मलैर्दया-दाक्षिण्यादिभिः सकलानां लोकानां जनानां अनन्तैः असीमैर्मनसोऽनुकूलैर्गुणैः, रत्नैः रत्नसमूह इवाभिभायाच्छोभेत ॥ ५५ ॥ . ____ अपीत्यादि - अपि पुनरन्ते यथा विशदो निधूमो वह्रिसमूहो दारुणा काष्ठेनोदितानां सम्पन्नानां तथैव दारुणं भयंकरमुदितमुदयभावो येषां तेषां चिरजातानामनादिपरम्परया प्राप्तानां कर्मणां ज्ञानावरणादीनां निवहं समूह स बालको भस्मीभावं नयेदिति ॥ ५६ ॥
उक्तार्थमेव पुनरुपसंहरति -
समुन्नतात्मेत्यादि - हे देवि, असौ तव पुत्रो गजानां राजा गजराजस्तद्वत् समुन्नत उत्कृष्ट आत्मा यस्य स एवंभूतः स्यात् । अवनौ पृथिव्यां धुरन्धर इव वृषभ इव धवलो निर्मलो घर्मधुराधारकश्च भवेत् ! सिंहेन तुल्यं सिंहवद् व्याघ्रवत् स्वतन्त्रा वृत्तिर्व्यवहारो यस्य तथाभूतः प्रतिभातु शोभताम् । रमावल्लक्ष्मीवत् शाश्वदखण्डित उत्सवो यस्य तथाभूतः स्यात् । हे देवि, जवजवे संसारे तव सुतः द्विदामवत्, द्वे दामनी तदस्यास्तीति द्विमाल्यवत् सुमन:स्थलं सुमनसां पुष्पाणां सज्जनानाञ्च स्थानं स्यात् । शशिना तुल्यं शशिवच्चन्द्रवन्नोऽस्माकं प्रसादभूमिः प्रसन्नतास्पदं स्यात् । यो बालको दिनेशेन तुल्यं सूर्यवत् पथां मार्गाणां दर्शक: स्यात्, द्वयोः कुम्भयो: समाहारो द्विकुम्भं तद्वत् मङ्गलकृत् कल्याणकारी स्यात् । हे देवि, तव बालक : झषयोर्युग्मं मीनमिथुन सम्मितिर्यस्य सः, विनोदेन पूर्णः सततमनोरञ्जक : स्यात्, पयोधेः समुद्रस्य समः परिपालिता स्थितिर्येन स मर्यादापालक: स्यात् । क्लमच्छिदे परिश्रान्तिनाशाय देहभृतां प्राणिनां तटाकवत् सरोवरतुल्य: स्यात् । गौरवं करोतीति गौरवकारिणी या संवित् तस्यै गौरवशालिज्ञानाय सुष्टु पीठंसुपीठं तद्वत् सुन्दरसिंहासनमिव स्यात् । यो बालकः, विमानने तुल्यं विमानवद्, देवयानमिव, सुरसार्थेन संस्तूयते इति सुरसार्थसंस्तवो देवसमूहस्तुत: स्यात् । यो नागानां लोकस्तद्वत् पाताललोक इव सुगीतं तीर्थं यशो यस्य वर्णितकीर्तिः स्यात् । भुवि पृथिव्यां रत्नराशिवत् रत्नसमूह इव गुणैर्दयादाक्षिण्यादिभिरुपेतो युक्त स्यात् । वह्निना तुल्यं वह्निवदग्निवत् पुनीततां पवित्रतामभ्युपयानु प्राप्नोतु । हे देवि महाराज्ञि, इति किलोपर्युक्तप्रकारेण तव गर्भे आगतः पुत्र : निश्चयेन निस्सन्देहमित्येवं प्रकारेण भूत्रयाधिपः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org